नवीदिल्ली [भारत], अस्मिन् समये स्वस्य सर्वकारः अधिकगत्या कार्यं करिष्यति इति विश्वासं प्रकटयन् प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे अवदत् यत् तस्य सर्वकारः त्रिगुणं शीघ्रं कार्यं करिष्यति, प्रथमकार्यकाले यत् परिणामः प्रदत्तः तस्मात् त्रिगुणाधिकं परिणामः भविष्यति भाजपासर्वकारस्य देशस्य जनानां कृते।

तस्य सर्वकारस्य तृतीयवारं सत्तां प्राप्तस्य अनन्तरं एतत् अभवत्- २०१४, २०१९, २०२४।

लोकसभायां राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावस्य विषये वादविवादस्य उत्तरं दत्त्वा प्रधानमन्त्रिणा उक्तं यत् काङ्ग्रेसस्य इतिहासे एतत् प्रथमवारं यत् ते क्रमशः त्रीणि वाराः शत-सीट्-अङ्कं न लङ्घितवन्तः।

"तृतीयपदस्य अर्थः अस्ति यत् वयं त्रिगुणं शीघ्रं कार्यं करिष्यामः। अस्य देशस्य जनानां कृते त्रिगुणं परिणामं प्रदास्यामः। एनडीए तृतीयवारं सत्तां प्राप्तुं ऐतिहासिकः घटना अस्ति। स्वातन्त्र्यानन्तरं द्वितीयवारं एतत् सौभाग्यं 1990 तमे वर्षे आगतं।" अस्मिन् देशे ६० वर्षाणां अनन्तरं च एतत् पराक्रमं प्राप्तुं बहु परिश्रमस्य अनन्तरं भवति" इति पीएम मोदी अवदत्।

"लोकसभानिर्वाचनेन सह चतुर्षु राज्येषु अपि निर्वाचनं जातम्, तेषु सर्वेषु एनडीए-संस्थायाः अपूर्वं सफलता प्राप्ता । आन्ध्रप्रदेशे एनडीए-संस्थायाः स्वच्छ-स्वीपः अभवत् । ओडिशा-नगरे आशीर्वादः प्राप्तः । सिक्किम-अरुणाचल-देशयोः वयं... सरकारेन पुनः केरलनगरे स्वस्य खातं उद्घाटितम्, अस्माकं सांसदः च गर्वेण अत्र उपविष्टः अस्ति यूपी-राजस्थानयोः गतवारं तुलने भाजपा-मतस्य प्रतिशतं वर्धितम् अस्ति प्रधानमन्त्री अजोडत्।

ततः परं सः दर्शितवान् यत् आगामिदिनेषु यत्र निर्वाचनं भविष्यति तेषु राज्येषु भाजपायाः मतदातानां प्रतिशतं वर्धितम्।

"अधुना महाराष्ट्रे, हरियाणायां, झारखण्डे च निर्वाचनानि आगच्छन्ति। अत्र पूर्वविधानसभानिर्वाचने यत् मतं प्राप्तवन्तः तस्मात् अधिकं वयं एतेषु त्रयेषु राज्येषु हाले लोकसभानिर्वाचने प्राप्तवन्तः। पञ्जाबदेशे अपि वयं लाभं प्राप्तवन्तः। आशीर्वादाः।" जनानां अस्माभिः सह अस्ति" इति पीएम अवदत्।

२०१४ तः पूर्वं सत्तायां स्थितस्य यूपीए-सर्वकारस्य विफलतां, प्रचण्डभ्रष्टाचारं च सूचीकृत्य पीएम मोदी अवदत् यत्, "एकः घोटालानां कालः आसीत् यदा सार्वजनिकरूपेण निर्लज्जतया स्वीकृतम् आसीत् यत् यदि दिल्लीतः १ रुप्यकाणि प्रेष्यन्ते तर्हि केवलं १५ पैसा एव प्राप्यते" इति। १ रुप्यकेषु ८५ पैसे घोटाला अस्ति एतत् घोटालानां जगत् निराशायाः गभीरतायां डुबकी मारितवान् आसीत्, वयं भंगुर ५...दरिद्रः गृहं क्रेतुं इच्छति चेत्। तस्य सहस्राणि रुप्यकाणि घूसः दातव्या आसीत् ।

प्रधानमन्त्री मोदी आतङ्कवादस्य निवारणं कुर्वन् भाजपा-शासनस्य तुलनां यूपीए-शासनेन सह अपि अकरोत्, सः अवदत् यत्, "२०१४ तः पूर्वं एकः समयः आसीत् यदा आतङ्कवादिनः यत्र इच्छन्ति तत्र आगत्य आक्रमणं कर्तुं शक्नुवन्ति स्म । निर्दोषाः जनाः मारिताः, भारतस्य प्रत्येकं कोणं लक्ष्यं कृत्वा सर्वकाराणि अपि लक्षितानि आसन्।" used to sit quietly 2014 के बाद का हिन्दुस्तान घर में घुस कर मारता हैं।"

पीएम मोदी उल्लेखितवान् यत् एकः समयः आसीत् यदा जनाः चिन्तयन्ति स्म यत् "इस्स देश का कुछ नही हो सक्त" इदानीं देशे परिवर्तनस्य युगस्य साक्षिणः सन्ति।

"२०१४ तः पूर्वं एकः समयः आसीत् यदा भारतस्य जनानां मनसि ते ७ शब्दाः (इस्स देश का कुच नही हो सक्ता) निवसन्ति स्म, समाजः निराशायाः गभीरतायां मग्नः आसीत्, तदा देशस्य जनाः अस्मान् चयनं कृतवन्तः।" तेषां सेवां कुर्वन्तु तथा च तस्मिन् क्षणे देशे परिवर्तनस्य युगस्य आरम्भः अभवत् तथा च विगतदशवर्षेषु मम सर्वकारेण बहवः सफलताः, बहवः उपलब्धयः, परन्तु एकः उपलब्धिः या सर्वान् बलेन पूरयति स्म, सा देशं निराशायाः गभीरतायाः बहिः आकर्षयितुं च आसीत् आशा च विश्वासेन सह तिष्ठन्तु, देशे आत्मविश्वासः निर्मितः...देशः विश्वासं कर्तुं आरब्धवान्, ये २०१४ तः पूर्वं वदन्ति स्म यत् किमपि न भवितुम् अर्हति, ते वक्तुं आरब्धवन्तः यत् अस्मिन् देशे किमपि भवितुम् अर्हति, अस्मिन् देशे सर्वं सम्भवम् इति , अस्य विश्वासस्य प्रवर्तनस्य कार्यं वयं कृतवन्तः।"