काङ्ग्रेसपक्षस्य विश्लेषणानुसारं चौधरी इत्यस्य स्वशब्देषु च धर्मराजनीत्याः दूरीभवनस्य मूल्यं सः दत्तवान् ।

“एकतः हिन्दुमतस्य विभाजनं आसीत् अपरतः मुस्लिममतस्य समेकनं च आसीत् । भवान् वक्तुं शक्नोति यत् अहं मध्ये गृहीतः अभवम्, यतः अहं हिन्दुः वा मुस्लिमः वा इति स्वस्य प्रक्षेपणस्य किमपि सचेतनप्रयासं न कृतवान्” इति चौधरी अवदत्।

वस्तुतः बहारमपुरलोकसभाक्षेत्रस्य परिणामानां आँकडानि चौधरी इत्यस्य विषयं किञ्चित्पर्यन्तं सिद्धयन्ति।

अस्मिन् समये बहारमपुरस्य तृणमूलकाङ्ग्रेसस्य उम्मीदवारः पूर्वक्रिकेटक्रीडकः यूसुफपाथनः ५,२४,५१६ मतं प्राप्य आश्चर्यजनकविजेतारूपेण उद्भूतः।

चौधरी कुलम् ४,३९,४९४ मतं प्राप्य द्वितीयस्थानं प्राप्तवान् ।

अधुना विजयस्य अन्तरं केवलं ८५,०२२ मतं यावत् आसीत्, तत्र भाजपा प्रत्याशी डॉ. निर्मलचन्द्रसाहा ३,७१,८८६ मतं प्राप्तवान्।

राजनैतिकपर्यवेक्षकाणां मतं यत् साहा इत्यनेन पूर्वसमर्पिते चौधरी-मतबैङ्के पर्याप्तं कूपः कृतः, पठानः च मुस्लिममतानां समेकनस्य आनन्दं प्राप्तवान्।

ते वदन्ति यत् अन्यत् कारकम् अस्ति यत् चौधरी इत्यस्य कृते युद्धं अधिकं चिपचिपं कृतवान्, तत् च काङ्ग्रेस-उच्च-कमाण्डः आरम्भादेव तस्मात् दूरीकृतः।

न च काङ्ग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुनखर्गे न च राहुलगान्धी वा प्रियंकागान्धी इत्यादयः लोकप्रियाः काङ्ग्रेसनेतारः एकवारं अपि चौधरी इत्यस्य प्रचारार्थं बङ्गालदेशम् आगतवन्तः।

तृणमूलकाङ्ग्रेसस्य सुप्रीमो, पश्चिमबङ्गस्य मुख्यमन्त्री च तस्य लाभं गृहीत्वा “काङ्ग्रेसनेता” इत्यस्य आडम्बरेण चौधरीं “भाजपायाः गुप्त एजेण्टः” इति वर्णयन् अभियानं आरब्धवन्तः ।