अगरतला, तिपरा मोठा प्रमुखः प्रद्योतकिशोर माणिक्य देब्बर्मा बुधवासरे दलस्य नेतारः कार्यकर्तारः च टिप्रसासम्झौतेः समुचितकार्यन्वयनार्थं केन्द्रे दबावं स्थापयितुं आग्रहं कृतवान्।

मार्चमासे टिपरा मोथा त्रिपुरादेशस्य आदिवासिनः सम्मुखीकृतानां विषयाणां निवारणाय केन्द्रीयगृहमन्त्री अमितशाहस्य उपस्थितौ केन्द्रेण राज्यसर्वकारेण च सह सम्झौतां कृतवान् आसीत्

"सम्झौते हस्ताक्षरं सर्वं न किन्तु महत्त्वपूर्णं तस्य समुचितं कार्यान्वयनम्। महाराणी कञ्चनप्रभादेवी १९४९ तमे वर्षे केन्द्रेण सह विलयसम्झौते हस्ताक्षरं कृतवती, बिजोयकुमार ह्राङ्गखवालः १९८८ तमे वर्षे टीएनवी (त्रिपुरा राष्ट्रियस्वयंसेवकाः) सम्झौतेः हस्ताक्षरं कृतवान्, अखिलत्रिपुरा व्याघ्रसेना (एटीटीएफ) च ) अपि सम्झौतां कृतवान् आसीत्" इति सः फेसबुक्-पोष्ट्-मध्ये अवदत् ।

"टिपरा मोथा इत्यनेन केन्द्रेण सह आदिवासीनां समस्यानां समाधानार्थं सम्झौता कृता ततः परं सर्वे प्रसन्नाः आसन्। सम्झौते हस्ताक्षरं महत्त्वपूर्णं नास्ति। सम्झौतेः समुचितकार्यन्वयनार्थं दलनेतृभिः, श्रमिकैः, जनानां च दबावः अवश्यं स्थापनीयः। उष्ण-आर्द्र-स्थितौ, जनाः पेयजलस्य अङ्गीकारं कुर्वन्ति तथा च मृदुवृष्टेः अनन्तरं विद्युत्सेवा चकचकिता भवति एतादृशी स्थितिः वयं तत् 'रामराज्य' इति वक्तुं न शक्नुमः" इति सः अवदत्।

सः राजनैतिकलाभानां अपेक्षया सामुदायिककल्याणस्य महत्त्वं प्रकाशितवान्, दलनेतृभ्यः आग्रहं कृतवान् यत् ते पदानाम् व्यक्तिगतमहत्वाकांक्षायाः अपेक्षया जनानां हितं प्राथमिकताम् अदातुम्।

डेब्बर्मा इत्यनेन पूर्वभूलयः अपि स्वीकृताः, विशेषतः महिलानां युवानां च नेतृत्वस्य अवसरान् प्रदातुं समुदायसशक्तिकरणस्य विषये ध्यानं दातुं आग्रहः कृतः। सः व्यक्तिगतमहत्वाकांक्षायाः अनुसरणं न कृत्वा समुदायस्य आवश्यकतानां सेवायां सच्चा नेतृत्वं निहितं भवति इति बोधयति स्म ।

"यदि वयं एतत् कर्तुं असफलाः भवेम तर्हि तिप्रसा (आदिवासी) जनानां कृते किमपि न प्राप्यते। पूर्वं त्रुटयः आसन् अतः जनाः किमपि न प्राप्तवन्तः" इति सः अवदत्।