नवीदिल्ली, तापविद्युत्संस्थानेषु (टीपीपी) १६ जून दिनाङ्के ४५ मिलियनटनतः अधिकस्य अङ्गारस्य भण्डारः आसीत्, यत् गतवर्षस्य तस्मिन् एव दिने ३२ प्रतिशतं अधिकम् इति बुधवासरे आधिकारिकवक्तव्ये उक्तम्।

अङ्गारमन्त्रालयेन उक्तं यत् टीपीपी-संस्थानां कृते अङ्गारस्य निरन्तरं आपूर्तिः सुनिश्चित्य चौबीसघण्टा कार्यं कुर्वन् अस्ति।

वर्धितस्य उत्पादनस्य, रसदस्य कुशलप्रबन्धनस्य, सुचारुरूपेण अन्तर-एजेन्सी-समन्वयस्य च परिणामेण टीपीपी-मध्ये अद्यपर्यन्तं सर्वोच्चकोयला-भण्डारः ज्ञातः इति मन्त्रालयस्य वक्तव्ये उक्तम्।

"तापीयविद्युत्संस्थानेषु अद्यपर्यन्तं सर्वोच्चः कोयलाभण्डारः उपलब्धः। विद्युत्स्य अत्यन्तं अधिकमागधाः अस्ति चेदपि तापविद्युत्संस्थानेषु अङ्गारस्य भण्डारः सुदृढः एव अस्ति, यत् २०२४ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्कपर्यन्तं ४५ मेट्रिकटनाधिकं भवति, यत् गतस्य समानकालस्य तुलने ३१.७१ प्रतिशतं अधिकम् अस्ति वर्षे यदा ३४.२५ मेट्रिकटनं भवति स्म” इति तत्र उक्तम् ।

जूनमासस्य १६ दिनाङ्कपर्यन्तं सञ्चितं अङ्गारस्य उत्पादनं २०७.४८ मेट्रिकटनं भवति, यत् गतवर्षस्य तदनुरूपकालस्य तुलने ९.२७ प्रतिशतं वृद्धिं प्रतिबिम्बयति।

कैप्टिव् तथा वाणिज्यिकखानेभ्यः अङ्गारस्य उत्पादनं ३३ मेट्रिकटनं यावत् अभवत्, यत्र २७ प्रतिशतं वृद्धिः अभवत् ।

संचयी अङ्गारस्य प्रेषणं २०२४ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्कपर्यन्तं २२०.३१ मेट्रिकटनपर्यन्तं भवति स्म, यत्र वर्षे वर्षे ७.६५ प्रतिशतं वृद्धिः अभवत् ।

कोल इण्डिया लिमिटेड (सीआईएल) इत्यस्य समीक्षाधीनकालस्य कोयला उत्पादनस्य ७.२८ प्रतिशतं वृद्धिः १६०.२५ मेट्रिकटन अभवत् । तस्य प्रेषणेषु ४ प्रतिशतं वृद्धिः १६६.५८ मेट्रिकटनपर्यन्तं अभवत् ।

कैप्टिव् तथा वाणिज्यिक खानिभ्यः अङ्गारस्य प्रेषणं ३० प्रतिशतं वर्धमानं ३९.४५ मेट्रिकटनं यावत् अभवत् । विद्युत्क्षेत्रे प्रेषणं १८०.३५ मेट्रिकटनं भवति, यत् ५.७१ प्रतिशतं अधिकं भवति ।

देशे समग्ररूपेण अङ्गारस्य भण्डारः (खानानि, पारगमनम्, विद्युत्संस्थानानि) १४४.६८ मेट्रिकटनात् अधिकं भवति, येन विद्युत्क्षेत्रे पर्याप्तं अङ्गारस्य आपूर्तिः सुनिश्चिता भवति ।