लखनऊ, उत्तरप्रदेशस्य मुख्यनिर्वाचनपदाधिकारी नवदीप रिनवा सोमवासरे सर्वेभ्यः जिलानिर्वाचनपदाधिकारिभ्यः निर्देशं दत्तवान् यत् ते सर्वेषां गणनाकर्मचारिणां तप्ततापात् रक्षन्तु तथा च तेषां कृते नवनिर्मितं भोजनं प्रदातुं यदा लोकसभानिर्वाचनानां गणना 4 जून दिनाङ्के भवति।

यत्र मतगणना कर्तव्या तत्र तंबूनां पर्याप्तव्यवस्था करणीयम्, यस्मिन् शीतलकस्य, वातानुकूलकस्य, व्यजनस्य च सुविधा भवितुमर्हति इति रिन्वा विज्ञप्तौ उक्तवान्।

तत्र उक्तं यत्, "राजनैतिकदलानां प्रतिनिधिभिः, मतगणनायां प्रवृत्ताः श्रमिकाः, मीडियाव्यक्तिभिः च लघुसूतीवस्त्राणि धारयितव्यानि, शिरः आच्छादयितुं श्वेतसूतीतौल्यं वा अन्यं वस्त्रं वा भवितव्यम्" इति।

गणनास्थले शीतपानजलस्य, गुडस्य, ग्लूकोजस्य च पर्याप्तव्यवस्था भवेत् इति उक्तम् । अपि च गणनास्थले लघु, नवीनभोजनम् अपि उपलभ्यते।

सद्यः समाप्तस्य लोकसभानिर्वाचनस्य मतगणना मंगलवासरे प्रातःकाले राज्यस्य ७५ जिल्हेषु ८१ मतगणनाकेन्द्रेषु आरभ्यते, तत्र ८५१ अभ्यर्थीनां भाग्यस्य निर्णयः भविष्यति।