चेन्नै (तमिलनाडु) [भारत], तमिलनाडु मुख्यमन्त्री एम. स्टालिनः बुधवासरे राज्यसभायां प्रस्तावम् अस्थापयत् यत् केन्द्रसर्वकारेण जनगणनाकार्यं तत्क्षणं आरभ्यत इति आग्रहः कृतः, अस्मिन् समये जातिआधारितजनगणनायाः सह।

भारतस्य प्रत्येकस्य नागरिकस्य शिक्षायां, अर्थव्यवस्थायां, रोजगारे च समानाधिकाराः, समानाः अवसराः च सुनिश्चित्य नीतयः निर्मातुं जाति-आधारितजनगणना अत्यावश्यकी इति एतत् सदनं मन्यते इति संकल्प-आदेशे उल्लिखितः |.

अतः अयं सदनः सर्वसम्मत्या केन्द्रसर्वकारेण आग्रहं करोति यत् सः जनगणनाकार्यं तत्क्षणमेव आरभतु, यत् जाति-आधारितजनगणनायाः सह २०२१ वर्षात् भवितव्यम्, अस्मिन् समये, संकल्प-आदेशे अग्रे उक्तम्।

ततः पूर्वं तमिलनाडुपक्षस्य विपक्षनेता एडप्पाडी पलानीस्वामी, अखिलभारतीय अन्नाद्रविदामुनेत्रकझगमस्य (एआईएडीएमके) विधायकाः च सम्पूर्णविधानसत्रे निलम्बिताः आसन्। बुधवासरे तमिलनाडुविधानसभायां पारितस्य प्रस्तावस्य अनन्तरं एतत् निलम्बनं कृतम्।

एआइएडीएमके-विधायकाः कल्लाकुरिचि-हूच-दुःखद-घटनायाः विषये डीएमके-सर्वकारस्य विरुद्धं नारा-प्रवर्तनं कृत्वा मुख्यमन्त्री एम.के. स्टालिन।

परन्तु बुधवासरे गृहात् बहिष्कारं कृतवान् एआइएडीएमके इत्यनेन उक्तं यत् ते जातिगणनायाः कृते सन्ति किन्तु कल्लाकुच्चिनगरे पीडितानां कृते स्वसमर्थनं दर्शयितुम् इच्छन्ति।

"वक्ता अवदत् यत् अद्य ते यस्य सामुदायिकजनगणनायाः विषये वदन्ति तस्य बहिष्कारं कुर्मः, परन्तु तत्सदृशं किमपि नास्ति। अस्माकं एलओपी इत्यनेन स्पष्टतया उक्तं यत् अस्माकं पूर्वस्मिन् एआईएडीएमके शासने विभिन्नसामुदायिकदलानां बहु प्रतिनिधित्वम् आसीत्। सेवानिवृत्तन्यायाधीशः कुलसेकरन् इत्यस्य अधीनस्थः समितिः अस्माकं एडाप्पडी पलानीसाम्यमहोदयेन एतदर्थमेव निर्मितम् आसीत् वयं स्पष्टतया तदर्थं स्मः

तमिलनाडु-सभापतिः एम. अप्पवुः एआइएडीएमके-विधायकानां निष्कासनस्य आदेशं दत्तवान् ये विधानसभायाः कार्यवाहीम् बाधितवन्तः। विधायकाः प्रश्नोत्तरसत्रस्य स्थगनस्य आग्रहं कृतवन्तः आसन्, दुःखदघटनायाः विषये नारां च निरन्तरं प्रसारयन्ति स्म।

सभापतिः अप्पवुः अवदत् यत्, "सभायां बहवः महत्त्वपूर्णाः विषयाः चर्चां कर्तुं प्रवृत्ताः सन्ति। जातिगणनासंकल्पः पारितव्यः अस्ति। सीएम इत्यनेन अपि अनुभूतं यत् विपक्षः अस्य भागः भवितुमर्हति। अतः, सीएम हस्तक्षेपं कृत्वा एआइएडीएमके विधायकानां निलम्बनं न कर्तुं अनुरोधं कृतवान् सम्पूर्णसत्रस्य कृते यथा नियमः ५६ एआइएडीएमके इत्यनेन स्थगनस्य प्रस्तावः दत्तः परन्तु ते मम वचनं श्रोतुं सज्जाः न सन्ति।

सः अपि अवदत्, "एआइएडीएमके-नेतृणां विधानसभायां वक्तुं वयं कदापि न निवारितवन्तः। परन्तु ते अपेक्षितसमये वक्तुं अर्हन्ति। लोकतान्त्रिकसभायां एआइएडीएमके-नेतारः कार्यवाहीम् अवरुद्धयन्ति इति द्रष्टुं दुःखदम्। यदि एतत् निरन्तरं भवति तर्हि अन्ये कथं करिष्यन्ति।" विधायकाः स्वनिर्वाचनक्षेत्रस्य विषये वदन्ति?"