चेन्नै, तमिलनाडुसर्वकारः होसुरनगरे द्विसहस्रैकर्भूमिषु अन्तर्राष्ट्रीयविमानस्थानकं स्थापयिष्यति यत्र वर्षे त्रिकोटियात्रिकाणां संचालनस्य क्षमता भवति तथा च कृष्णगिरिधर्मपुरीजिल्हेषु वर्धमानानाम् औद्योगिकआवश्यकतानां पूर्तये इति मुख्यमन्त्री एम के स्टालिनः विधानसभायाः सूचनां दत्तवान् बृहस्पतिवारः।

विमानस्थानकस्य उपस्थितिः क्षेत्रस्य समग्रसामाजिक-आर्थिकविकासे सहायकः भविष्यति, न केवलं होसुरः एव इति मुख्यमन्त्री अवदत्।

"अस्मिन् सदने अहं प्रसन्नः अस्मि यत् होसुर्-नगरे द्विसहस्र-एकर्-भूमिषु अन्तर्राष्ट्रीय-विमानस्थानकं स्थापितं भविष्यति, यत् प्रतिवर्षं ३० मिलियन-यात्रिकाणां संचालनं कर्तुं समर्थं भविष्यति" इति स्टालिनः सभायां नियम-११०-अन्तर्गतं घोषणां कृतवान्

सदनस्य विभिन्नैः राजनैतिकदलैः तस्य प्रशंसा कृता ।

डीएमके सत्तां प्राप्तस्य अनन्तरं तमिलनाडुदेशेन सर्वेषु क्षेत्रेषु तीव्रगतिः अभवत् तथा च राज्यं २०२२ तमस्य वर्षस्य निर्यातसज्जतासूचकाङ्के भारते numero uno स्थानं प्राप्तवान् इति सः अवदत्।

"मोटरवाहनानां, सहायकानां, चर्मवस्तूनाम्, इलेक्ट्रॉनिक्सस्य च निर्यातस्य क्षेत्रे तमिलनाडुः भारतस्य प्रमुखं राज्यम् अस्ति। औद्योगिकवृद्ध्यर्थं राज्यानां क्रमाङ्कने २०२० तमे वर्षे तलस्थाने स्थित्वा अधुना तमिलनाडुः सर्वोच्चप्रदर्शनयुक्तं राज्यं जातम्" इति स्टालिनः अवदत् तथा च २०३० तमे वर्षे राज्यस्य एकखरबं अमेरिकी-डॉलर-अर्थव्यवस्थायां परिणतुं प्रयत्नाः प्रचलन्ति इति अपि अवदत् ।

होसुरः विगतकेभ्यः वर्षेभ्यः इलेक्ट्रॉनिक्स-विद्युत्वाहननिर्माणक्षेत्रे अधिकं निवेशं आकर्षयति । स्वपक्षतः राज्यसर्वकारः तीव्रगत्या वर्धमानस्य होसुरनगरस्य आधारभूतसंरचनायाः उन्नयनं लक्ष्यं कृत्वा विविधाः परियोजनाः कार्यान्वितवान् आसीत् । तदनुसारं होसुरस्य नूतना गुरुयोजना समाप्तिः समीपे अस्ति इति सः अवदत्।

अतः कृष्णगिरि-धर्मपुरी-प्रदेशयोः समग्रसामाजिक-आर्थिक-विकासे सहायतार्थं होसुर्-नगरे विमानस्थानकं स्थापयितुं सर्वकारः आवश्यकं मन्यते इति स्टालिनः अवदत्

अपि च, कावेरी-नद्याः तटे स्थिते तिरुचिरापल्ली-नगरे आधुनिकं पुस्तकालय-सह-ज्ञान-केन्द्रं निर्मितं भविष्यति, तस्य नामकरणं स्वर्गीय-मुख्यमन्त्री एम.