तिरुवनन्तपुरम्, केरल-तमिलनाडु-देशयोः तटीयक्षेत्रेषु 'कल्लक्कडाल'-घटना -- समुद्राणां आकस्मिकप्रकोपः यस्य कारणेन रूक्षतरङ्गाः -- सोमवासरे रात्रौ ११.३० वादनपर्यन्तं च उच्चज्वाराः भवितुं शक्नुवन्ति इति मौसमसंस्थायाः सूचना अस्ति

भारतीयराष्ट्रियमहासागरसूचनासेवाकेन्द्रेण रविवासरे क्षेत्रे मत्स्यजीविभ्यः तटीयनिवासिनः च सम्भाव्यसमुद्रस्य उफानस्य विषये सचेतना कृता।

देशे मत्स्यजीविनां कृते मौसमस्य चेतावनीम् अयच्छत् केन्द्रीयसंस्था INCOIS इति संस्था जनान् मत्स्यनौकाः बन्दरगाहे सुरक्षितरूपेण स्थापयितुं सल्लाहं दत्तवती।

दुर्घटनाप्रवणक्षेत्रेषु निवसन्तः तटीयजनाः सम्भाव्यसंकटं दृष्ट्वा सुरक्षितस्थानेषु स्थानान्तरणं कर्तुं परामर्शं दत्तवान् ।

चेतावनीम् अवलोक्य जनाः समुद्रतटयात्रा, समुद्रे उद्यमं च पूर्णतया परिहरन्तु इति अपि सूचितम् इति वक्तव्ये उक्तम्।