चेन्नै (तमिलनाडु) [भारत], तमिलनाडुमन्त्री उदयनिधिस्टालिनः ग्रामीणमहिला उद्यमिनः सशक्तीकरणस्य उद्देश्यं कृत्वा नूतनपरिकल्पनायाः आरम्भस्य घोषणां कृतवान् यदि राज्यम्।

तमिलनाडुमहिलाविकासनिगमेन विश्वबैङ्कस्य आर्थिकसहाय्येन TN-RISE इति विशेषमञ्चस्य अनावरणं कृतम् । एषा उपक्रमः वित्त-ऋण-विपणन-अवकाशान् प्राप्तुं महिला-उद्यमिनां सम्मुखीभूतानां आव्हानानां निवारणं कर्तुं प्रयतते ।

"टीएन विधानसभायां अस्माकं माननीयस्य मुख्यमन्त्रिणः घोषणायाः आधारेण तमिलनाडुमहिलाविकासनिगमः विश्वबैङ्कस्य वित्तीयसहाय्येन टीएन-राइज इति विशेषमञ्चं प्रारभते। अस्याः उपक्रमस्य मुख्यं केन्द्रं तः अधिकान् महिला उद्यमिनः आनेतुं वर्तते।" तमिलनाडु-देशस्य ग्राम्यक्षेत्रेषु” इति स्तालिन् अवदत् ।

स्टालिनः बोधितवान् यत् TN-RISE इति उपक्रमः द्रविड-आन्दोलनस्य प्रगतिशील-सिद्धान्तैः सह सङ्गतः अस्ति, यत् वर्तमान-राज्य-सर्वकारस्य प्रयत्नानाम् मार्गदर्शनं निरन्तरं कुर्वन् अस्ति

"एतत् अस्माकं द्रविड-आन्दोलनस्य प्रगतिशीलपरम्परां प्रतिबिम्बयति, यस्य प्रतिनिधित्वं तमिलनाडु-देशस्य वर्तमान-सर्वकारे अस्ति । वयं तत् द्रविड-आदर्श-सर्वकारः इति निर्दिशामः" इति स्टालिनः अपि अवदत्

स्टालिनः प्रकाशितवान् यत् स्त्रियः "भौतिकक्षेत्रं सांस्कृतिकक्षेत्रं च द्वयोः क्षेत्रयोः दासाः भवन्ति" इति ।

सः अवदत् यत् विश्वबैङ्कसदृशाः संस्थाः यदा भौतिकक्षेत्रे महिलानां सशक्तिकरणाय कार्यं कुर्वन्ति तदा द्रविड-आन्दोलनं महिलानां सांस्कृतिकबाधाभ्यः मुक्तिं कर्तुं प्रयतते। भौतिकक्षेत्रे अपि महिलासशक्तिकरणं प्रवर्तयितुं द्रविडप्रतिरूपसर्वकारस्य विश्वबैङ्केन सह सहकार्यं कृत्वा सः गौरवं प्रकटितवान्।

"द वर्ल्डबैङ्क इत्यादीनि संस्थानि भौतिकक्षेत्रे महिलानां मुक्तिं कर्तुं कार्यं कुर्वन्ति। तथैव अस्माकं द्रविड-आन्दोलनं, सांस्कृतिकक्षेत्रे महिलानां दासत्वात् मुक्तिं कर्तुं बहु प्रयतते। अधुना अस्माकं द्रविड-माडल-सर्वकारः द वर्ल्ड-बैङ्केन सह हस्तं मिलित्वा गर्वितः अस्ति भौतिकक्षेत्रे अपि महिलानां सशक्तिकरणे” इति मन्त्री अवदत्।

"महिला उद्यमिनः स्वव्यापारविचारानाम् उन्नयनार्थं, तथैव वित्तस्य, ऋणस्य, विपणनस्य च अवसरानां प्राप्तौ अनेकचुनौत्यस्य सामनां कुर्वन्ति। TN RISE इत्यस्य उद्देश्यं अनुकूलितं मार्केट्-सम्बद्धतां, वित्तपोषणं, परिचालन-सल्लाहं च प्रदातुं एतानि बाधानि समाप्तुं वर्तते। अपि च, एतत् उच्चं प्रदास्यति -महिलानेतृत्वेन ग्रामीणोद्यमानां कृते व्यापार-उत्साह-सेवाः समाप्ताः भवन्ति" इति सः अजोडत् ।

मन्त्री स्टालिन् इत्यनेन एतदपि घोषितं यत् टीएन-राइज् इत्यनेन फ्लिप्कार्ट्, एचपी इत्यादिभिः बहुराष्ट्रीयकम्पनीभिः सह उभरतानां महिला उद्यमिनः मार्गदर्शनं प्रशिक्षणं च प्रदातुं सहमतिपत्रेषु हस्ताक्षरं कृतम् अस्ति

"अहं गर्वितः अस्मि यत् टीएन-राइज् इत्यनेन अस्माकं नवोदितानां महिला-उद्यमिनां कृते मार्गदर्शनं प्रशिक्षणं च प्रदातुं फ्लिप्कार्ट्, एचपी इत्यादिभिः विविधैः बहुराष्ट्रीयकम्पनीभिः सह एमओयू-पत्राणि हस्ताक्षरितानि आसन्" इति स्टालिनः अवदत्

"अहं उद्योगान्, उद्यमिनः अस्माकं तमिलनाडुराज्यात् अधिकान् महिला उद्यमिनः कर्तुं उदात्तकार्याय अस्माकं सर्वकारेण सह हस्तं मिलितुं आमन्त्रयितुम् इच्छामि" इति सः अजोडत्।

TN-RISE इत्यस्य प्रारम्भः राज्ये महिलानां नेतृत्वे स्टार्टअप-संस्थानां समर्थने, उन्नतीकरणे च महत्त्वपूर्णं कदमम् अस्ति ।

प्रक्षेपणकार्यक्रमे सर्वकारस्य, उद्योगनेतृणां, निवेशकानां, आकांक्षिणां महिलाउद्यमिनां च प्रमुखहितधारकाणां सङ्ग्रहः कृतः, येन महिलानेतृत्वेन ग्रामीणोद्यमानां विकासं सफलतां च चालयितुं टीएन-राइजस्य मञ्चः निर्मितः। तमिलनाडु-सर्वकारेण वित्त-ऋण-विपणन-चुनौत्यैः सह महिला-उद्यमिनां सहायतायै समर्पितं अनन्यं "स्टार्ट-अप-मिशन" इति स्थापनायाः अपि घोषणा कृता

TN-RISE इत्यस्य माध्यमेन सर्वकारस्य उद्देश्यं विद्यमानमञ्चेषु निर्माणं कृत्वा उद्यमशीलतापारिस्थितिकीतन्त्रे अन्तरालस्य निवारणं कर्तुं, एकं सुदृढं आधारभूतसंरचनं निर्मातुं, महिलानेतृत्वेन ग्रामीणव्यापाराणां समर्थनार्थं व्यावसायिकविशेषज्ञतां प्रदातुं च वर्तते।