नवीदिल्ली, सर्वोच्चन्यायालयेन शुक्रवासरे हरियाणासर्वकारेण पृष्टं यत् सः राजमार्गं कथं अवरुद्धुं शक्नोति तथा च अम्बालानगरस्य समीपे शम्भूसीमायां स्थापितं बैरिकेडिंग् दूरीकर्तुं निर्देशं दत्तवान् यत्र कृषकाः १३ फरवरीतः शिविरं कुर्वन्ति

हरियाणासर्वकारेण फरवरीमासे अम्बाला-नवीदिल्लीराष्ट्रियराजमार्गे बैरिकेडाः स्थापिताः आसन् यदा सम्युक्तकिसानमोर्चा (एसकेएम) (अराजनैतिकः) किसानमजदूरमोर्चा (केएमएम) च विभिन्नमागधानां समर्थने दिल्लीं प्रति गन्तुं घोषितवन्तौ, यत्र क सस्यानां न्यूनतमसमर्थनमूल्यं (MSP) यावत् कानूनी गारण्टी।

हरियाणासर्वकारस्य वकिलः उच्चन्यायालयस्य १० जुलै-दिनाङ्कस्य आदेशस्य विरुद्धं अपीलं कर्तुं प्रवृत्तः इति उक्तस्य अनन्तरं न्यायाधीशस्य सूर्यकान्तस्य उज्जलभूयानस्य च पीठः एतत् अवलोकनं कृतवान् यस्मिन् सप्तदिनान्तरे राजमार्गं उद्घाटयितुं निर्देशः दत्तः।

"राज्यं राजमार्गं कथं अवरुद्धं कर्तुं शक्नोति? तस्य कर्तव्यं यातायातस्य नियमनं कर्तुं। वयं वदामः यत् तत् उद्घाटयतु परन्तु नियमनं कुरु" इति न्यायाधीशः भूयान् उक्तवान् यदा वकिलः सर्वोच्चन्यायालये अपीलस्य दाखिलीकरणस्य विषये पीठिकां सूचितवान्।