जाखरः अत्र मीडिया-माध्यमेभ्यः अवदत् यत्, "अहं निर्वाचनआयोगं आग्रहं करिष्यामि यत् सः संज्ञानं गृहीत्वा सम्यक् अन्वेषणं आरभत, येन पञ्जाब-देशस्य मादकद्रव्याणां विक्रयणं कृत्वा नीति-अधिकारिणः सहितं उत्तरदायीनां नामानि निर्धारयितुं शक्यन्ते।

"यदि एतत् वक्तव्यं अन्येन कृतं स्यात् तर्हि जनाः तस्मिन् politica motive पठन्ति स्म, परन्तु कुंवरविजयप्रतापस्य विश्वसनीयतां पृष्ठभूमिं च दृष्ट्वा कैबिनेटमन्त्री कुलदीपसिंहधालिवा इत्यस्य उपस्थितौ तेन कृतं वक्तव्यं राघवचढस्य प्रत्यक्षसाझेदारीम् इदं च दर्शयति अवश्यं अन्वेषणं करणीयम्" इति जाखा अवदत्।

पूर्वः आईपीएस अधिकारी कुंवर विजय परताप अमृतसर (उत्तर) तः आम आदमी पार्टी विधायकः अस्ति। २०२२ तमे वर्षे विधानसभानिर्वाचने आपस्य आश्चर्यजनकविजयात् पूर्वं सः कतिपयेषु उच्चस्तरीयमुखेषु अन्यतमः आसीत् । "राघव चढा, यः विजयमाल्या इव अधुना लण्डन्नगरं पलायितवान्" इति जाखरः कुंवरविजयस्य प्रत्यक्षं नामकरणस्य उल्लेखं कृत्वा अवदत्, "मादकद्रव्यमाफियायाः संरक्षणे चढायाः भूमिकायाः ​​अन्वेषणं करणीयम्" इति च अजोडत्

"राज्यस्य भविष्येण सह विनाशं कृत्वा पञ्जाबस्य जनाः तान् दण्डयिष्यन्ति" इति सः मीडिया-प्रश्नस्य उत्तरं दत्त्वा अवदत्।

आप सांसद बलबीरसिंह सीचेवालस्य स्थापनस्य विषये टिप्पणीं कर्तुं पृष्टः यत् सः कस्यापि राजनैतिकसभायां भागं न गृह्णीयात् अथवा कस्यचित् मतदानं न याचते, तदा जखरः अवदत् यत् "सीचेवालः सत्यं जानाति तथा च भगवन्तमान इव तस्य आपस्य मिथ्यावादस्य, ठगस्य च पक्षपातस्य दायित्वं नास्ति .केजरीवालः तस्य सदृशाः च अद्य उजागरयन्ति तेषां भ्रष्टाचारः च अनमास्कः अभवत्।"

टिकटविक्रयणस्य आरोपानाम् विषये काङ्ग्रेस-आपा-सङ्घयोः विरुद्धं जाखरः अवदत् यत् पञ्जाबस्य जनाः इदानीं एतत् सर्वं जानन्ति, ते च राज्ये स्थायिशान्तिं सुरक्षां च सुनिश्चित्य भाजायाः कृते सचेतनतया मतदानं करिष्यन्ति।

"प्रथमं पञ्जाबस्य आकांक्षां बंधकरूपेण स्थापयितुं आपः राज्यसभाटिकटं विक्रीतवान्, न च काङ्ग्रेसः एव संसदसदस्यानां टिकटं विक्रयति, स्वयमेव कस्यापि उम्मीदवारस्य दण्डं कर्तुं न शक्नोति।"

"मतदातृभ्यः स्वतन्त्रतया निष्पक्षतया च मतदानस्य अधिकारस्य प्रयोगं कर्तुं कथयन्" भाजपाप्रमुखेन पञ्जाबस्य संसाधनानाम् अपवित्रगठबन्धनेन भ्रष्टाचारस्य विरुद्धं मतदानस्य, पञ्जाबस्य संसाधनानाम् लुण्ठनस्य षड्यंत्रस्य च आग्रहः कृतः।

पञ्जाबस्य शान्तिविकासस्य रक्षणं केवलं भाजपा एव कर्तुं शक्नोति इति सः अवदत्।