नवीदिल्ली, इडली, डोसा, खमान आटा च सहितं तत्क्षणिकमिश्रणं छतुआ वा सत्तू इति वर्गीकृत्य न भवितुं शक्यते, तेषु १८ प्रतिशतं जीएसटी ग्रहीतव्य इति गुजरात अपीलीय अथॉरिटी फॉर एडवांस रुलिंग (GAAAR) इत्यनेन निर्णयः कृतः।

गुजरात-नगरस्य किचन एक्स्प्रेस् ओवरसीज् लिमिटेड् इत्यनेन जीएसटी अग्रिम-प्राधिकरणस्य निर्णयस्य विरुद्धं एएएआर-सङ्घस्य समीपं गत्वा उक्तं यत् तस्य सप्त 'तत्काल-पिष्ट-मिश्रणाः' 'खाद्यार्थं सज्जाः' न सन्ति किन्तु कतिपयानि पाक-प्रक्रियाः करणीयाः सन्ति, तेषां नाम 'तत्परः' इति वक्तुं शक्यते पाकं कर्तुं' इति ।

कम्पनी गोटा, खमान, दलवाडा, दही-वडा, ढोकला, इडली, डोसा इत्यादीनां आटामिश्रणं चूर्णरूपेण विक्रयति, सट्टू इत्यस्य सदृशं च ५ प्रतिशतं मालसेवाकरं (जीएसटी) आकर्षयेत् इति याचनां कृतवती।

GAAAR इत्यनेन अपीलार्थिनः विवादः अङ्गीकृतः यत् ये सामग्रीः 'तत्कालपिष्टमिश्रणस्य' निर्माणे गच्छन्ति ते सट्टू इत्यस्य इव प्रासंगिकजीएसटी नियमानाम् अन्तर्गतं न आच्छादिताः।

सीबीआईसी-वृत्तपत्रानुसारं लघुमात्रायां सामग्रीः, ये सट्टु-निर्माणार्थं मिश्रिताः भवन्ति, जीएसटी-नियमेषु ५ प्रतिशतं कर-दरस्य पात्रतां प्राप्तुं निर्दिष्टाः सन्ति

"किन्तु, उक्तं स्पष्टीकरणं वर्तमानप्रकरणे न प्रयोज्यम् यतः अपीलार्थिना आपूर्तिः क्रियमाणासु उत्पादेषु मसालादीनि सामग्रीः सन्ति, यत् 'छतुआ वा सत्तू' इत्यत्र न भवति" इति गाएआर-संस्थायाः कथनम् अस्ति

अपीलीयप्राधिकरणेन इदमपि उक्तं यत् केवलं यतोहि तत्क्षणमिश्रपिष्टस्य अन्त्यग्राहकस्य एतादृशानां उत्पादानाम् सेवनात् पूर्वं कतिपयानां खाद्यनिर्माणप्रक्रियाणां अनुसरणं करणीयम् इति कारणतः तस्मिन् १८ प्रतिशतं जीएसटी न स्थापनीयम् इति कोऽपि आधारः नास्ति।

केपीएमजी इत्यस्य अप्रत्यक्षकरप्रमुखः भागीदारः च अभिषेकजैनः अवदत् यत् वर्गीकरणविवादाः जीएसटी-अन्तर्गतं मुकदमानां सर्वाधिकं सामान्यक्षेत्रेषु अन्यतमाः सन्ति।

जैनः अवदत् यत्, "परिपत्राणां निर्गमनस्य अभावेऽपि एतेषु परिपत्रेषु प्रदत्तानां स्पष्टीकरणानां भिन्नाः व्याख्याः प्रायः आव्हानानि उन्नतयन्ति।"

मूरसिंघी कार्यकारीनिदेशकः रजतमोहनः अवदत् यत् गुजरात-अपील-अथॉरिटी फॉर एडवांस रुलिंग (एएएआर) इत्यनेन एडवांस रुलिंग् अथॉरिटी (एएआर) इत्यस्य निर्णयस्य पुष्टिः कृता, यत्र खमन, धोक्ला सहितं विविधं 'किचन एक्स्प्रेस्' ब्राण्ड् आटे च अध्यायशीर्षकं (सीएच) २१०६ इत्यस्य अन्तर्गतं वर्गीकरणं कृतम् ९० ९९, तस्मात् तेषां कृते १८ प्रतिशतं जीएसटी-दरः भवति ।

मोहनः अवदत् यत्, "निर्धारणं उत्पादेषु शर्करा, लवणं, मसाला च इत्यादीनां योजकानाम् महत्त्वपूर्णसमावेशस्य आधारेण आसीत्, येन अध्याय 1101, 1102, अथवा 1106 इत्यस्य अन्तर्गतं वर्गीकृतानां सरलतरपिष्टानां भेदः कृतः, ये 5 प्रतिशतं जीएसटी-दरं आकर्षयन्ति .

एएएआर इत्यनेन स्पष्टीकृतं यत् सीएच २१०६ ९० ९९ 'पाकार्थं सज्जाः' खाद्यनिर्माणानि समाविष्टानि सन्ति तथा च अपीलार्थिनः 'सट्टू' इत्यस्य उपमाम् अङ्गीकृतवन्तः, अपीलार्थिनः उत्पादेषु योजकानाम् पर्याप्तं उपस्थितिः अधिककरदरं न्याय्यं करोति इति प्रतिपादितवान् इति मोहनः अजोडत्।