मङ्गलूरु (कर्नाटक), कर्नाटकदेशे डेंगू-प्रकरणानाम् अत्यधिकवृद्धेः मध्यं स्वास्थ्यमन्त्री दिनेशगुण्डुरावः शुक्रवासरे अस्मिन् मण्डलमुख्यालयनगरे दक्षिणकन्नडनगरे जागरूकता-अभियानं प्रारब्धवान् यत् एडीस्-मशकस्य प्रजननस्थलानि समाप्ताः भवेयुः ये संवाहकजनितरोगं जनयन्ति।

सः स्वास्थ्यकर्मचारिभिः सह नगरस्य केषुचित् भागेषु गृहे गृहं निरीक्षणं कृतवान्, एडेस् मशकानां प्रजननक्षेत्राणां जाँचं च कृतवान् ।

रावः, यः जिलाप्रभारीमन्त्री अपि अस्ति, सः नारिकेले शंखेषु, टबेषु, टायरेषु च स्थगितजलेन एड्स् मशकस्य लार्वा उत्पन्नानां स्थानानां निरीक्षणं कृत्वा स्वास्थ्यविभागस्य कर्मचारिभिः तेषां नाशार्थं क्रियमाणानां उपायानां अवलोकनं कृतवान्।

सः स्थानीयवासिनः सतर्काः भवितुम् उपदेशं दत्तवान्।

पश्चात् पत्रकारैः सह वदन् मन्त्री अवदत् यत् विभागेन डेंगू-नियन्त्रणार्थं प्रतिशुक्रवासरे एड्स्-मशकानां प्रजननस्थलानि नष्टुं अभियानं प्रारब्धम् अस्ति तथा च जनसमूहेन सहकार्यं विस्तारयितुं आग्रहः कृतः।

स्वास्थ्यकर्मचारिणः जनानां मध्ये जागरूकतां जनयितुं प्रवृत्ताः सन्ति। जनानां गृहस्य परितः स्थानेषु जलं न स्थगितम् इति सुनिश्चितं कर्तव्यम् । एडेस् मशकप्रजननस्थलानि चिह्नित्वा नष्टानि क्रियन्ते इति सः अवदत्।

"यत्र डेंगूज्वरः अधिकः भवति तत्र उष्णस्थानानि चिन्वन्तु, मुक्तज्वरचिकित्सालयानि च। " रावः अवदत् ।

मन्त्री इदमपि अवदत् यत् ग्रामीणविकासविभागेन, जिलाप्रशासनेन, स्थानीयनिगमस्य अधिकारिभिः, शिक्षकैः च सह तस्य विभागः डेंगू नियन्त्रणार्थं प्रयत्नेषु संलग्नः अस्ति।

स्वास्थ्यविभागेन साझाकृतानां आँकडानां अनुसारं जनवरीतः जुलाईमासस्य ४ दिनाङ्कपर्यन्तं राज्ये कुलसकारात्मकाः डेङ्गू-प्रकरणाः ६,६७६ अभवन् तथा च एतेषु कुलसक्रिय-प्रकरणाः ६९५ आसन् ।वर्तमान-पञ्चाङ्गवर्षे राज्ये डेंगू-रोगेण षट् जनानां प्राणाः अभवन्