मोटरसाइकिलस्य अभिलेखविध्वंसकं इञ्जिनं, डुकाटी डिजाइनं, परिष्कृतं इलेक्ट्रॉनिकपैकेजं, हल्कं चेसिस्, आरामदायकं एर्गोनोमिक्स च अस्ति इति कम्पनीयाः सूचना अस्ति

जुलाईमासस्य अन्ते यावत् मोटरसाइकिलस्य प्रसवः आरभ्यते।

डुकाटी इण्डिया इत्यस्य एमडी बिपुलचन्द्रः विज्ञप्तौ उक्तवान् यत्, "दुकाटी इत्यस्य अभियांत्रिकी पराक्रमः विश्वस्य सर्वाधिकशक्तिशालिनः एकसिलिण्डर-इञ्जिनेण सह पूर्णतया प्रदर्शितः अस्ति, यत् प्रदर्शनस्य कृतिः अस्ति यत् थ्रोटलस्य प्रत्येकं मोडनेन सह रोमाञ्चकारीं शक्तिं प्रदाति।

एकं क्विन्टेस्सेन्शियल डुकाटी शैल्यां क्रीडन् हाइपरमोटार्ड् ६९८ मोनो सुपरमोटार्ड् रेसिंग सौन्दर्यशास्त्रं तथा च डिजाइनभाषां दर्पयति यत् मोनो इत्येतत् संकुचितं, आक्रामकं, स्पोर्टी, सवारीं कर्तुं मजेदारं च मोटरसाइकिलं करोति इति कम्पनी अवदत्।

मोटरसाइकिलस्य शैली अनेकैः विशिष्टैः डिजाइनतत्त्वैः वर्धिता अस्ति, यथा पुच्छस्य पार्श्वेषु स्थिताः द्वयनिष्कासनाः, पञ्चस्पोक् मिश्रधातुचक्राणि "Y" डिजाइनं दर्शयन्ति, डबल "C" प्रकाशप्रोफाइलयुक्तः एलईडी हेडलाइट्, क उच्चं समतलं च आसनं, उच्चं अग्रे पङ्करक्षकं, तीक्ष्णं पुच्छं च।

एबीएस कॉर्नरिंग्, डुकाटी ट्रैक्शन् कण्ट्रोल्, डुकाटी व्हीली कण्ट्रोल्, इञ्जिन् ब्रेक कण्ट्रोल्, डुकाटी पावर लॉन्च् इत्यादीनां सुविधानां सह अपि अत्र आगच्छति ।