दुबई [यूएई], डीपी वर्ल्ड फाउण्डेशन इत्यनेन हमदान बिन् रशीद कैंसर हॉस्पिटलस्य विकासाय समर्थनार्थं अल जलीला फाउण्डेशन इत्यस्मै १५ मिलियन दिरहम दानं दत्तवान्, यत्र निगमसामाजिकदायित्वस्य सामुदायिककल्याणस्य च प्रतिबद्धतां प्रकाशितवती अस्ति।

योगदानं डीपी वर्ल्ड फाउण्डेशनस्य व्यापकप्रयत्नस्य भागः अस्ति यत् महत्त्वपूर्णस्वास्थ्यसेवासेवानां समर्थनं करोति तथा च कैंसररोगिणां कृते गुणवत्तापूर्णस्वास्थ्यसेवायाः उपलब्धतां सुधारयति।

आवंटितधनेन दुबईनगरस्य प्रथमस्य एकीकृतस्य कैंसर-अस्पतालस्य विकासाय समर्थनं भविष्यति, यस्य उद्घाटनं २०२६ तमे वर्षे भविष्यति ।अल जलीला फाउण्डेशनस्य सहकारेण स्थापितायाः उन्नतस्वास्थ्यसेवासुविधायां ५० चिकित्सालयाः, ३० शोधक्षेत्राणि, ६० इन्फ्यूजन-कक्ष्याः, तथा ५६,००० वर्गमीटर् विस्तृते परिसरे विस्तृताः ११६ आन्तरिकरोगीशय्याः ।

समूहसुरक्षा, सरकारीसम्बन्धः जनकार्याणां (जीआरपीए), डीपी वर्ल्ड फाउण्डेशनस्य च मुख्याधिकारी नासर अब्दुल्ला अल नेयादी इत्यनेन मोहम्मद बिन् रशीद जैवचिकित्सासंशोधनकेन्द्रं सहितं अल जलीला फाउण्डेशनस्य भ्रमणकाले योगदानं प्रस्तुतम्, यत्र सः मिलितवान् प्रमुखाः स्वास्थ्यसेवाधिकारिणः हितधारकाः च।

अल नेयादी इत्यनेन उक्तं यत्, "समाजस्य वास्तविकं परिवर्तनं कर्तुं वयं गभीरं प्रतिबद्धाः स्मः, तथा च एतत् दानं स्वास्थ्यसेवासंस्थानां समर्थनाय अस्माकं समर्पणं प्रतिबिम्बयति तथा च गुणवत्तापूर्णपरिचर्या सर्वेषां कृते सुलभं भवतु इति सुनिश्चितं करोति। एतादृशे सम्माननीयसंस्थायाः अग्रणीरूपेण योगदानं दातुं वयं गर्विताः स्मः कर्करोगस्य परिचर्यायां संशोधने च वयं मिलित्वा सर्वेषां कृते स्वस्थतरं भविष्यं पोषयितुं आकांक्षामः।"

अल जलीला फाउण्डेशनस्य मुख्यकार्यकारी अमेर अल जरौनी इत्यनेन उक्तं यत्, "हमदान बिन् रशीद कैंसर-अस्पतालस्य प्रति उदारदानस्य कृते डीपी वर्ल्ड फाउण्डेशनस्य हार्दिकं कृतज्ञतां प्रकटयामः। एषः सहकार्यः महत्त्वपूर्ण-स्वास्थ्यसेवा-प्रदानस्य त्वरिततां कर्तुं साझेदारी-परिवर्तनात्मक-प्रभावस्य उदाहरणं ददाति सेवां च अस्माकं समुदायस्य स्वास्थ्यं कल्याणं च सुधारयितुम् दुबई स्वास्थ्यस्य प्रतिबद्धतायां अधिकं बलं ददाति।

"अस्माकं भागिनानां समर्थनेन वयं मिलित्वा जीवनस्य परिवर्तनार्थं सर्वेषां कृते उत्तमं स्वास्थ्यं सुनिश्चित्य च अस्माकं समर्पणं दृढाः स्मः।"