मुम्बई-परमाणुऊर्जाविभागेन IDRS Labs इत्यस्य सहकारेण बुधवासरे `Actocyte' इति खाद्यपूरकं वा पोषकद्रव्यं वा प्रारब्धं यस्य उद्देश्यं रेडियोथेरेपीं कुर्वतां कैंसररोगिणां जीवनस्य गुणवत्तां वर्धयितुं भवति।

AKTOCYTE इत्यनेन भारतीय खाद्यसुरक्षामानकप्राधिकरणात् (FSSAI) अनुमोदनं प्राप्तम् इति आधिकारिकविज्ञप्तिपत्रे उक्तम्।

भाभा परमाणुसंशोधनकेन्द्रस्य मुम्बईतः वैज्ञानिकाः; कर्करोगे प्रशिक्षणसंशोधनशिक्षायाः उन्नतकेन्द्रं, नवीमुम्बई, टाटा मेमोरियल हॉस्पिटल, मुम्बई; तथा च M/s IDRS Labs इत्यस्य अधिकारिणः ये टैब्लेट् इत्यस्य निर्माणे संलग्नाः आसन् ते प्रक्षेपणकार्यक्रमे उपस्थिताः आसन्।

टीएमसी-निदेशकः डॉ. सुदीपगुप्तः अवदत् यत् अस्य टैब्लेट्-विकासस्य प्रथमं सोपानं प्रायः २५ वर्षपूर्वं गृहीतम् आसीत् ।

टीएमसी-संस्थायाः वैद्याः अवदन् यत् AKTOCYTE-गोल्यः उल्लेखनीयं परिणामं दर्शितवन्तः, विशेषतः रेडियोथेरेपी-प्रेरित-दुष्प्रभावैः पीडितानां श्रोणि-कर्क्कट-रोगिणां मध्ये। सः अवदत् यत् AKTOCYTE गोल्यैः चिकित्सितानां रोगिणां रेडियोथेरेपी-मध्यस्थतायाः विषाक्ततायाः असाधारणं पुनर्प्राप्तिः दृश्यते।

कर्करोगस्य रेडियोथेरेपी, पुनर्जननात्मकं न्यूट्रासिउटिकल्, इम्युनोमोड्यूलेटर्, एण्टीऑक्सिडेण्ट् च इत्येतयोः सहायकरूपेण परिकल्पितः एषा गोली कर्करोगस्य परिचर्यायां महतीं उन्नतिं चिह्नयति इति सः अवदत्, यत् एतत् कस्यापि विद्यमानस्य कर्करोगचिकित्सायाः विकल्पः नास्ति इति बोधयन्।

डॉ. गुप्ता अवदत् यत् AKTOCYTE इत्यनेन FSSAI इत्यस्मात् पोषकद्रव्यरूपेण अनुमोदनं प्राप्तम्, तथा च एतत् स्थापयितुं आवश्यकाः अध्ययनाः आवश्यकाः यत् एतत् विशिष्टप्रयोजनाय औषधरूपेण अपि उपयोक्तुं शक्यते वा इति।