कोच्ची, राजस्वगुप्तचरनिदेशालयेन अत्र कोचीन-अन्तर्राष्ट्रीयविमानस्थानके सुवर्णस्य तस्करीं कुर्वन्तं समूहं गृहीतम्।

विमानस्थानकस्य एकः कर्मचारी लिनिन् बोनी इत्ययं गृहीतः, तस्मात् पेस्टरूपेण प्रायः १४०० ग्रामं सुवर्णं प्राप्तम् ।

शुक्रवासरे डीआरआइ-अधिकारी अवदत् यत् आप्रवासनक्षेत्रे एकस्मिन् शौचालये पीतधातुः बालु-नामकेन यात्रिकेण कर्मचारिभ्यः समर्पिता यः अबुधाबीतः एयर अरब-विमानयानेन जुलै-मासस्य चतुर्थे दिनाङ्के कोच्चि-नगरम् आगतः।

"१,३४९ ग्रामं २४ कैरेट् सुवर्णं यौगिकरूपेण प्राप्तम् यत् जप्तम्" इति अधिकारी अवदत्।

अभियुक्ताः गृहीताः आर्थिकअपराधन्यायालये प्रस्तुताः इति अधिकारी अजोडत्।