विस्तारेण २०२७ तमस्य वर्षस्य ग्रीष्मकालपर्यन्तं रक्षकः क्लबे एव तिष्ठति ।

मिजोरम-नगरस्य निवासी वालपुइया २०१९ तमे वर्षे मुम्बई-नगरे सम्मिलितः, ततः परं सः विश्वसनीयः खिलाडी अस्ति । सः २०२०-२१ ऐतिहासिकसीजनस्य दलस्य भागः आसीत्, आईएसएल-लीग्-विजेतृकवचम्, आईएसएल-कपं च जित्वा ।

८ वर्षे एव पादकन्दुकयात्राम् आरब्धवान् वालपुइया ऐजोल् एफसी इत्यत्र उत्थितः । तस्य प्रदर्शनेन मुम्बई-नगरस्य एफसी-सङ्घस्य ध्यानं आकर्षितम्, येन २०१९ तमस्य वर्षस्य जूनमासे तस्य हस्ताक्षरं कृतम् ।२०२२-२३ तमस्य वर्षस्य सत्रे सः गोल-काच-पञ्जाब् (अधुना पञ्जाब-एफसी) इति क्रीडासङ्घस्य ऋणं प्राप्तवान्, यत्र सः नियमितरूपेण आरम्भकः अभवत्, क्लबस्य पदोन्नतिं च... ISL.

"आगामिषु वर्षत्रयेषु क्लब-सङ्गठने मम वासस्य विस्तारं कृत्वा अहं हर्षितः अस्मि। मम वृद्धौ क्लबस्य भूमिका अस्ति, व्यक्तिरूपेण, क्रीडकरूपेण च। कर्मचारी, सङ्गणकस्य सहचराः, प्रशिक्षकाः च मम क्रीडायाः उन्नयनार्थं निरन्तरं साहाय्यं कृतवन्तः तथा मम क्षमतासु अचञ्चलं विश्वासं दर्शितवान् अहं मम विस्तारिते वाससमये क्लबे अधिकं योगदानं दातुं उत्साहितः अस्मि

पुनरागमने प्रशिक्षकः पेट्र क्राट्की अधिकानि अवसरानि दत्तवान् इति विश्वासं कृतवान्, यस्य फलं तदा अभवत् यदा वालपुइया चेन्नैयिन् एफसीविरुद्धं मुम्बई सिटी एफसी कृते प्रथमं गोलं कृत्वा कलिंग सुपरकप सेमीफाइनल् मध्ये स्थानं सुरक्षितवान्

"वालपुइया अस्माकं क्लबस्य उत्तमप्रतिभासु अन्यतमः अस्ति। सः स्वकौशलस्य प्रशिक्षणाय विकासाय च महत्त्वपूर्णं समयं समर्पयति, अहं च क्षेत्रे तस्य प्रदर्शनेन निरन्तरं प्रभावितः अस्मि। सुधारार्थं तस्य प्रतिबद्धता, कार्यनीतिः च प्रशंसनीयाः सन्ति। अहं रोमाञ्चितः अस्मि यत् सः अस्माभिः सह स्वस्य वासस्य विस्तारं कर्तुं चितवान्, यतः मम विश्वासः अस्ति यत् अस्माकं लक्ष्यं प्राप्तुं तस्य योगदानं महत्त्वपूर्णं भविष्यति" इति मुख्यप्रशिक्षकः पीटर क्राट्की अवदत्।

बहुमुखी रक्षकः, दक्षिणपृष्ठे अतीव सहजः वालपुइया मुम्बई-नगरस्य एफसी-क्लबस्य कृते २३ वारं क्रीडितः अस्ति, यत्र १७ वारं आईएसएल-क्रीडायां अस्ति । तस्य रचितकन्दुकक्रीडाक्षमता, सुसमययुक्ताः पासाः च लीगे ८१% पासिंग्-सटीकतायां प्रभावशालिनः योगदानं दत्तवन्तः ।

द्रुतपदैः, दृढरक्षात्मककौशलेन च सः ५२ द्वन्द्वयुद्धानि जित्वा आईएसएल-क्रीडायां ५२ कन्दुकपुनर्प्राप्तिम् अकरोत् । सः गतसीजनस्य अभियाने अपि अभिन्नभूमिकां निर्वहति स्म, क्लबस्य लीगे द्वितीयस्थानं प्राप्तुं द्वितीयं ISL कपं च जितुम् साहाय्यं कृतवान् ।