पणजी, गोवानगरे दक्षिणपक्षीयसङ्गठनेन हिन्दुजनजागृतिसमित्या आयोजिते कार्यक्रमे तर्कवादी डॉ. नरेन्द्र डाभोलकरहत्याप्रकरणे पूर्वाभियुक्तः रक्षावकीलश्च अभिनन्दितः।

दक्षिणगोवा-देशस्य पोण्डा-नगरे जून-मासस्य २४ दिनाङ्के आरब्धस्य ‘वैश्विक-हिन्दु-राष्ट्र-महोत्सव’-सम्मेलनस्य अन्तिमदिने ३० जून-दिनाङ्के अभिनन्दन-कार्यक्रमः आयोजितः ।तस्मिन् राष्ट्रिय-अन्तर्राष्ट्रीय-प्रतिनिधिभिः सहभागिता इति तस्य आयोजकाः अवदन्

दाभोलकरहत्याप्रकरणे अभियुक्तानां प्रतिनिधित्वं कृतवन्तः वकिलाः, मासद्वयपूर्वं प्रकरणे निर्दोषः सनातनसंस्थासाधकः विक्रमभावे च कार्यक्रमे अभिनन्दिताः इति ते अवदन्।

एचजेएस-संस्थायाः प्रवक्ता अवदत् यत्, "अधिवेशनस्य अन्तिमे दिने तेलङ्गाना-भाजपा-विधायकः टी राजासिंह-लोधः दाभोलकर-हत्या-प्रकरणे निर्दोष-भक्त-हिन्दु-जनानाम् अभिनन्दन-समारोहस्य अध्यक्षतां कृतवान्, तथैव न्यायालयेषु तेषां घोररूपेण प्रतिनिधित्वं कृतवन्तः भक्त-हिन्दु-अधिवक्तारः च .

भावे, दाभोलकरहत्याप्रकरणे आरोपपत्रेषु अन्यतमः आसीत् । परन्तु पश्चात् न्यायालयेन सः निर्दोषः अभवत् । इसके साथ ही अधिवक्ता प्रकाश सालसिंकर, घनश्याम उपाध्याय, मृनाल व्यावाहरे सखारे, स्मिता देसाई च आयोजने अभिनन्दनं कृतम्।

"एतेषां वकिलानां, ये निस्वार्थतया, सर्वात्मना, एकमपि पैसां अपि न गृहीतवन्तः, न्यायालये हिन्दुपक्षस्य प्रतिनिधित्वं कृतवन्तः, तेषां अभिनन्दनं कृतम्। विधायकसिंहः तेभ्यः शालं, नारिकेलं, भगवतः कृष्णस्य फोटो च अर्पितवान्" इति प्रवक्ता अवदत्।

सप्तदिवसीयसम्मेलने अमेरिका, सिङ्गापुर, घाना, इन्डोनेशिया, नेपाल इत्यादिदेशेभ्यः, भारतस्य २६ राज्येभ्यः च विविधसङ्गठनानां प्रतिनिधित्वेन सहस्राधिकाः प्रतिनिधिभिः भागः गृहीतः

अन्धविश्वासविरोधी क्रूसेडरः दभोलकरः (६७) २० अगस्त २०१३ दिनाङ्के पुणेनगरस्य ओंकारेश्वरमन्दिरस्य समीपे सेतुषु प्रातःकाले भ्रमणं कुर्वन् गोलिकाभिः हतः।अस्मिन् वर्षे मेमासे विशेषन्यायालयेन अस्मिन् प्रकरणे आरोपितद्वयं दोषी इति निर्णीय दण्डः दत्तः आजीवनकारावासं यावत्, दाभोलकरहत्याप्रकरणे भावे सहितं त्रीणि निर्दोषं च कृतवान् ।