ठाणे, महाराष्ट्रस्य ठाणेमण्डलस्य एकस्मिन् ग्रामे विद्युत्रेखानिर्माणकार्यं निवारयितुं नवजनानाम् विरुद्धं प्रकरणं रविवासरे पुलिसेन उक्तम्।

शिल-दैघर-पुलिस-स्थानस्य सीमायां गोटेघर-ग्रामे शुक्रवासरे एषा घटना अभवत् इति एकः अधिकारी अवदत्।

क्रुद्धग्रामिणां समूहः विद्युत्रेखां स्थापयितुं खननकार्यं कुर्वन्तं जेसीबीं प्रति शिलापातं कृत्वा आत्मदाहस्य धमकीम् अयच्छत् इति सः अवदत्।

भारतीयदण्डसंहितायां धारा ३३६ (जीवनं वा व्यक्तिगतसुरक्षां वा खतरे स्थापयितुं), ३४१ (अनुचितनिरोधः), ४२७ (सम्पत्क्षतिं जनयति इति शरारत), अन्येषां प्रासंगिकप्रावधानानाम् अन्तर्गतं नवजनानाम् विरुद्धं प्रकरणं पंजीकृतम् इति वरिष्ठनिरीक्षकः संदीपनशिण्डे अवदत्।

अन्वेषणं प्रचलति, कोऽपि गिरफ्तारः न कृतः इति सः अवदत्।