नई दिल्ली, दूरसंचार नियामकः ट्राई इत्यनेन दूरस्थरोगीनिरीक्षणं, दूरस्थनिदानयन्त्राणि, निगरानीयप्रणालीतः अलर्टम् इत्यादीनां मशीन-मशीनसञ्चारस्य कृते उपयुज्यमानानाम् सिम-संयोजनानां स्वामित्वस्य स्थानान्तरणस्य विषये विचाराः आमन्त्रिताः।

उपभोक्तृणां सन्दर्भे सिम-स्वामित्वस्य स्थानान्तरणस्य प्रावधानं उपलब्धं भवति परन्तु यन्त्र-मशीन-सञ्चारस्य सन्दर्भे एतादृशाः मानदण्डाः नास्ति

ट्राय इत्यनेन विज्ञप्तौ उक्तं यत्, "भारतस्य दूरसंचार नियामकप्राधिकरणेन अद्य 'एम टू एम क्षेत्रे महत्त्वपूर्णसेवाभिः सम्बद्धाः विषयाः, एम टू एम सिमस्य स्वामित्वस्य हस्तांतरणं च' इति विषये परामर्शपत्रं प्रकाशितम्।

नियामकः महत्त्वपूर्णानुप्रयोगानाम् परिभाषाविषये अपि विचारान् अन्वेषयति यस्य कृते सिमस्वामित्वस्थापनस्य अनुमतिः भवितुमर्हति। त्रै इत्यनेन टिप्पणीनां अन्तिमतिथिः २२ जुलै, प्रतिटिप्पणीनां कृते ५ अगस्तदिनाङ्कः च निर्धारितः अस्ति ।