नवीदिल्ली, टोयोटा किर्लोस्कर मोटरस्य उद्देश्यं प्रमुखनगरेषु स्वस्य प्रयुक्तकारव्यापारस्य विस्तारः अस्ति इति कम्पनीयाः वरिष्ठाधिकारिणा उक्तम्।

वाहननिर्मातृकम्पनी शुक्रवासरे नवीदिल्लीनगरे टोयोटा यू-ट्रस्ट् इति ब्राण्ड्-नाम्ना स्वस्य प्रथमं कम्पनीस्वामित्वयुक्तं टोयोटा यूज्ड् कार आउटलेट् (TUCO) उद्घाटितवान्।

टोयोटा किर्लोस्कर मोटरस्य उपाध्यक्षः ताकाशी ताकामिया अवदत् यत्, "भारतीयप्रयुक्तकारबाजारस्य वृद्धिः ८ प्रतिशतस्य सीएजीआर-इत्यनेन भविष्यति तथा च वर्तमानकाले नूतनकारबाजारस्य १.३ गुणाधिकाकारः अस्ति, अतः अस्मिन् क्षेत्रे महती वृद्धिक्षमता वर्तते।

दिल्लीनगरे कम्पनीयाः विस्तारः, प्रमुखनगरेषु अधिकविक्रयस्थानानां योजना च ग्राहकानाम् कृते निर्विघ्नं, पारदर्शकं, विश्वसनीयं च प्रयुक्तकारविपण्यं निर्मातुं रणनीतिं रेखांकयति इति सः अजोडत्।

टीकेएम २०२२ तमे वर्षे बेङ्गलूरुनगरे एकं आउटलेट् उद्घाट्य प्रयुक्तकारव्यापारे आक्रमणं कृतवान् आसीत् ।