नवीदिल्ली, भारतीय आईटी प्रमुखः टेक् महिन्द्रा मंगलवासरे स्वस्य स्टेप-डाउन शाखा Healthnxt इत्यस्य पूर्णस्वामित्वयुक्तेन सहायककम्पनी Tech Mahindra (Americas) इत्यनेन सह विलयस्य घोषणां कृतवान्।

नियामकदाखिलस्य अनुसारं विलयः २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।

"हस्तांतरणकर्ता तथा स्थानान्तरणकारी कम्पनयः द्वयोः अपि पूर्णस्वामित्वयुक्ताः सहायककम्पनयः सन्ति अतः विलययोजनायाः अन्तर्गतं नूतनानां भागानां नकदविचारः वा निर्गमनं वा न भविष्यति। हेल्थनक्स्ट् इत्यत्र टीएमए इत्यस्य निवेशः विलयस्य प्रभावी भवितुं रद्दः भविष्यति," इति दाखिलम् उक्तवान्‌।

Healthnxt Tech Mahindra (Americas) (TMA) इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी तथा TechM इत्यस्य step-down सहायककम्पनी अस्ति । Healthnxt एकः आभासी स्वास्थ्यसेवाकम्पनी अस्ति या गृहे पूर्णतया एकीकृतं आन्तरिकरोगीनुभवं बहिः सेवां च प्रदाति।

विलयस्य परिणामेण व्यावसायिकसञ्चालनस्य समन्वयः भविष्यति, परिचालनव्ययस्य अनुकूलनं भविष्यति, अनुपालनजोखिमस्य न्यूनीकरणं च भविष्यति इति टेक्एम इत्यनेन अजोडत्।

वित्तवर्षे २४ कृते Healthnxt तथा ​​TMA इत्येतयोः कारोबारः क्रमशः १.०७ मिलियन डॉलर तथा १,१५३.२८ मिलियन डॉलर आसीत् ।

टेक् महिन्द्रा इत्यस्य शेयर्स् मंगलवासरे बीएसई इत्यत्र १,४२८.२५ रुप्यकेषु 1,428.25 रुप्यकेषु स्थिराः अभवन्, यत् पूर्वसमाप्तेः अपेक्षया १.९६ प्रतिशतं अधिकम् अस्ति।