नवीदिल्ली, टेक् महिन्द्रा शुक्रवासरे प्रोजेक्ट इन्डस् इति विशालभाषाप्रतिरूपस्य (एलएलएम) प्रारम्भस्य घोषणां कृतवान् यत् भारतीयभाषासु बोलीषु च बहुलतासु वार्तालापं कर्तुं विनिर्मितम् अस्ति।

सिन्धु एलएलएम इत्यस्य प्रथमचरणं हिन्दीभाषायाः तस्याः ३७+ बोलीनां च कृते विनिर्मितम् अस्ति ।

"परियोजना सिन्धुः अस्माकं मौलिकः प्रयासः अस्ति यत् भूमितः एव एलएलएम विकसितुं शक्नुमः। अस्माकं अनुसंधानविकासशाखा मेकर्स् लैब इत्यस्य माध्यमेन वयं मार्गचित्रं निर्मितवन्तः, हिन्दीभाषिणां जनसंख्यायाः आँकडानां संग्रहणं कृतवन्तः, सिन्धुप्रतिरूपं च निर्मितवन्तः।

"Dell Technologies & Intel इत्यनेन सह अस्माकं सहकार्यं अत्याधुनिकं AI समाधानं प्रदातुं सहायकं भविष्यति यत् उद्यमानाम् गतिं स्केल कर्तुं समर्थं करोति। वयं GenAI परिदृश्यं पुनः परिभाषयिष्यामः, नवीनतां परिचालन उत्कृष्टतां च चालयिष्यामः," निखिल मल्होत्रा, ग्लोबल हेड --मेकर्स लैब, टेक् महिन्द्रा , उक्तवान्‌।

कम्पनीवक्तव्ये उक्तं यत्, अस्य सहकार्यस्य उद्देश्यं टेक् महिन्द्रायाः अद्वितीयक्षमतानां लाभं गृहीत्वा विभिन्नेषु उद्योगेषु एआइ-सञ्चालितसमाधानं पुनः परिभाषितुं वर्तते इति कम्पनीवक्तव्ये उक्तम्।

तया उक्तं यत् एतत् बहुविधं अनुरूपं उपयोगप्रकरणं निर्मास्यति तथा च ग्राहकाः अन्येषु उद्योगेषु स्वास्थ्यसेवा, ग्रामीणशिक्षा, बैंकिंग् तथा वित्तं, कृषिः, दूरसंचारः च इत्यादिषु ग्राहकसमर्थनम्, अनुभवः, सामग्रीनिर्माणं च समाविष्टानां विविधानां अनुप्रयोगानाम् लाभं ग्रहीतुं समर्थाः भविष्यन्ति।

वक्तव्ये उक्तं यत्, "सिन्धु-प्रतिरूपं प्रारम्भे प्रमुख-उपयोग-प्रकरणेषु, पायलट-परियोजनासु च केन्द्रीक्रियते, यथा सेवारूपेण आधारभूतसंरचना-कम्प्यूटिंग्-प्रदानं, उद्यमानाम् कृते स्केल-योग्य-एआइ-समाधानं च प्रदातुं" इति