बहुप्रतीक्षितस्य मेलस्य पूर्वं दक्षिण आफ्रिकादेशस्य सर्वोत्तम-क्रिकेट्-क्रीडकानां मध्ये एकः ए.बी.डी-विलियर्स्-इत्यनेन क्रीडायाः विषये स्वविचारं साझां कर्तुं एक्स (पूर्वं ट्विट्टर्) इति सञ्चिकां प्रति गतः

"सत्यस्य क्षणः आगतः। दक्षिण आफ्रिकादेशिनः ३३ वर्षाणि यावत् प्रतीक्षन्ते यत् प्रोटिया-क्लबः ICC विश्वकप-अन्तिम-क्रीडायां क्रीडति। एतावता हृदयविदारणानां अनन्तरं वयं तेषां विषये सर्वं जानीमः। दक्षिण-आफ्रिका-देशः टी-२० विश्वकप-अन्तिम-क्रीडायां भारतेन सह क्रीडति शनिवासरे बार्बाडोस्-नगरे भविष्यति तथा च अहं प्रोटिया-क्लबस्य विजयाय समर्थनं करोमि यतः वयं सर्वे जानीमः भारतं सुपरस्टार-दलम् अस्ति किन्तु मम विश्वासः अस्ति यत् दक्षिण-आफ्रिका-देशस्य समयः आगतः” इति डी-विलियर्स्-इत्यनेन एक्स-पत्रिकायां प्रकाशितस्य भिडियो-मध्ये उक्तम्।

प्रोटियास् टूर्नामेण्टस्य क्रमेण शीर्षस्थाने अस्ति तथा च वेस्ट् इन्डीज, इङ्ग्लैण्ड् इत्यादीनां देशानाम् उपरि विजयं प्राप्य विश्वकपस्य सेमीफाइनल् मध्ये आक्रमणं कृतवान् यत्र ते अफगानिस्तानस्य बल्लेबाजीपङ्क्तिं नष्टं कृत्वा ५६ रनस्य कृते पक्षं बण्डल् कृत्वा बहिः कृतवन्तः तथा च नवविकेटैः विजयं प्राप्तवान् ।

सम्पूर्णे टी-२० विश्वकप-क्रीडायां कोऽपि पक्षः अपराजितः न अभवत् किन्तु शनिवासरे इतिहासः लिखितः भविष्यति दक्षिण-आफ्रिका भारते अपराजित-विरोधस्य सामनां करोति।