भारते गृहेषु बुमराहस्य निष्कासनं तेषां पक्षस्य अनुकूलतां कृत्वा क्रीडायाः मोक्षबिन्दुः सिद्धः इति कारणेन आनन्दस्य भावः प्रसृतः । यदा बुमराहः रिजवानं विसर्जितवान् तदा भारतस्य बधिरसमुदायेन आनन्दस्य भावः कथं ज्ञातः?

भारते दूरदर्शनस्य डिजिटलपर्दे च अधः दक्षिणकोणे स्थिता एकः महिला सांकेतिकभाषायाः व्याख्याकारः स्वस्य एनिमेटेड् अभिव्यक्तिभिः, सटीकहस्तस्य इशाराभिः च क्रीडायां निष्कासनस्य परितः सुखं शीघ्रं संप्रेषयति स्म

भारतस्य मेलनानां कृते स्टारस्पोर्ट्स् ३ तथा डिज्नी+ हॉटस्टार इत्येतयोः हिन्दी-टिप्पणी-फीड्-मध्ये सांकेतिक-भाषा-व्याख्यायाः समावेशः प्रसारकानाम् इण्डिया-साइनिंग-हैण्ड्स्-इत्यस्य च मध्ये IPL 2024 तः स्थापितायाः साझेदारीयाः परिणामः अस्ति, यत् मुम्बई-आधारितं संस्थायाः कृते सुलभता-चुनौत्यं सम्बोधयितुं समर्पितं भारते बधिरसमुदायः ।"एतादृशः निकटः मेलः आसीत्, यथा सर्वे भारतं हारिष्यामि इति चिन्तयन्ति स्म। ततः अन्तिमे क्षणे, मेलने स्थितिः एतावता प्रबलः अभवत् यत् सर्वे स्वपर्दे आकृष्टाः अभवन्। बधिराः जनाः अपि तस्य कारणात् सांकेतिकभाषानुवादस्य यथार्थतया आनन्दं लभन्ते स्म तानि प्रबलभावनानि, प्रबलशब्दानि च यत् भाष्यकाराः प्रयुञ्जते स्म, अतः अतीव आकर्षकः मेलः अभवत्" इति सांकेतिकभाषायाः व्याख्याकारः मानसी शाहः IANS इत्यनेन सह दूरभाषेण वार्तालापं करोति।

२०२३ तमे वर्षे विश्वस्वास्थ्यसङ्गठनेन (WHO) प्रदत्तस्य अनुमानस्य अनुसारं भारते प्रायः ६.३ लक्षं व्यक्तिनां बधिरसमुदायस्य गृहम् अस्ति । अतः बधिरव्यक्तिनां सामान्यश्रवणशक्तियुक्तानां च मध्ये प्रभावीसञ्चारस्य अवगमनाय च सांकेतिकभाषाव्याख्यां महत्त्वपूर्णं करोति ।

मानसी सांकेतिकभाषां स्वस्य मातृभाषा इति आत्मविश्वासेन स्वीकुर्वति न संकोचम् । प्रमाणितः दुभाषिणी मानसी बधिरमातृपितृभिः पालितस्य कारणेन स्वाभाविकतया सांकेतिकभाषायाः माध्यमेन संवादं करोति । सा कथयति यत् भारते बधिरक्रिकेटदर्शकानां कृते सांकेतिकभाषाव्याख्या कथं स्वत्वस्य भावः प्रदाति।"एवं किमपि घटितुं वस्तुतः अतीव स्मारकीयं यतोहि एतत् प्रथमवारं विश्वे भारते च क्रियते, वयं जानीमः यत् क्रिकेट् कियत् विशालः अस्ति। प्लस्, बधिराः जनाः क्रिकेटं सर्वदा प्रेम्णा पश्यन्ति, अन्येषां प्रशंसकानां इव च, ते तस्य विषये उन्मत्ताः सन्ति।

"तदा, तेषां कृते तत् द्रष्टुं यत् 'अहो, मम कृते मेलने द्रष्टुं सांकेतिकभाषा अस्ति'। केवलं उपविश्य तेषां श्रवणसमकक्षैः सह मेलनं द्रष्टुं, क्रीडायां च समाविष्टः भवितुम्, सा भावना आश्चर्यजनकः अभवत्, " सा अपि वदति ।

मन्सी स्मरति यत् बधिराणां जनानां कृते संकेतभाषा विना क्रिकेट्-क्रीडायाः दर्शनस्य अनुभवः कथं सीमितः आसीत् । "ते केवलं स्कोरं, विकेट्, यत्किमपि ग्राफिक्स् च पर्दायां भविष्यति तत् द्रष्टुं शक्नुवन्ति स्म। परन्तु अधुना ISL व्याख्यायाः सह ते एतावन्तः तथ्यानि ज्ञातुं समर्थाः सन्ति, यथा एतावन्तः हास्याः सन्ति ये मैचस्य समये क्रैक भवन्ति।"अधुना ते वस्तुतः तत् स्पन्दनं अनुभवितुं समर्थाः सन्ति – यथा यदा भवन्तः टिप्पणीं शृण्वन्ति तदा भवन्तः किञ्चित् प्रकारं अनुभवन्ति, किम्? पर्दायां व्याख्याकारेण व्याख्या कृता सा टिप्पण्या वस्तुतः भारते क्रिकेट्-क्रीडां द्रष्टुं सम्पूर्णं सुलभता-क्रीडां वास्तवतः परिवर्तयति , यतः बधिराः जनाः इदानीं क्रीडायां घटमानानि द्रष्टुं अवगन्तुं च शक्नुवन्ति, तेषां कृते एतावत् अधिकं सुलभं जातम् अस्ति तथा च ते इदानीं अधिकं समावेशीत्वं अनुभवन्ति।

पुरुषाणां टी-२० विश्वकपस्य सज्जतायै मानसी इत्यादयः सांकेतिकभाषायाः दुभाषिणः यथा प्रिया सुन्दरम्, शिवोयशर्मा, किञ्जलशाहः, नमराशाहः च, सांकेतिकभाषाविशेषज्ञाभिः सह मिलित्वा क्रिकेट्-सम्बद्धानां शब्दानां कृते चिह्नानि परिकल्पितवन्तः, कतिपयेषां क्रिकेट्-क्रीडकानां कृते संकेतप्रतिनिधित्वं च स्थापितवन्तः .

सटीकताम् वर्धयितुं अनेके बधिराः क्रिकेट्-क्रीडकाः दलेन सह सम्मिलिताः अभवन्, प्रतियोगितायाः कृते सांकेतिकभाषाव्याख्यायाः विषये बहुमूल्यं प्रतिक्रियां च दत्तवन्तः । व्याख्याकाराः हस्त इशाराणां उपयोगं कृत्वा शॉट् इत्यस्य दिशां, प्रसवस्य प्रक्षेपवक्रं, अतिरिक्तं स्वीकृतं च दर्शयन्ति ।यदि कन्दुकः शॉट् वा भयंकरस्थितौ निरपेक्षः आड़ूः भवति तर्हि सम्यक् चिह्नद्वारा प्रसारितः भवति, यत्र अङ्गुष्ठः तर्जनी च वृत्ते भवति, अन्याः अङ्गुलीः तालुतः दूरं ऋजुं वा शिथिलं वा भवन्ति "हिन्दी, मराठी, आङ्ग्लभाषा वा इव प्रत्येकभाषायाः स्वकीयं व्याकरणं भवति, यत् भावानाम् समाहितं करोति। अतः, यदा भवन्तः स्वं व्यक्तं कर्तुम् इच्छन्ति तदा भवन्तः व्याकरणस्य, भाषायाः शब्दानां च उपयोगं कृत्वा स्वस्य अभिव्यक्तिं कुर्वन्ति।"

"तथा सांकेतिकभाषायां यदि भवन्तः स्वभावं व्यक्तं कर्तुम् इच्छन्ति वा किमपि व्यक्तं कर्तुम् इच्छन्ति वा तर्हि भवन्तः व्याकरणद्वारा, यत् मुखस्य भावः, अथवा शरीरस्य गतिद्वारा, हस्तस्य आकारैः च कुर्वन्ति। एतत् सर्वं अस्ति सांकेतिकभाषाव्याकरणं यस्य माध्यमेन व्याख्याकारः स्वस्य अभिव्यक्तिं कर्तुं शक्नोति।

"क्रीडायां अतीव रोमाञ्चकारी क्षणः भवति यत्र ग्रहणं गृह्यते, व्याख्याकारस्य मुखस्य अपि तत् व्यञ्जनं द्रष्टुं शक्यते। अतः बधिराः जनाः यत् उक्तं तत् कथं सम्बद्धं कर्तुं समर्थाः भवन्ति, यतः मुखस्य भावाः बधिरश्रोतृणां कृते महत् महत्त्वं धारयन्ति।"श्रवणकर्तारः जनाः श्रोतुं श्रोतुं च शक्नुवन्ति, परन्तु बधिराः जनाः श्रोतुं न शक्नुवन्ति। अतः ते स्वस्य दृक् इन्द्रियाणां माध्यमेन उपभोगं कुर्वन्ति, यत् तेषां दृष्टिः अस्ति। तेषां कृते सर्वं तेषां नेत्रयोः विषये एव अस्ति, अतः एव सांकेतिकभाषा दृश्यभाषा इति उच्यते" इति मानसी विस्तरेण वदति .

बधिरसमुदायः विगतमासेषु क्रिकेट्-क्रीडायाः प्रचुरताम् अवाप्तवान्, येन तेषां महत्त्वस्य गहनं भावः अस्ति, यत् तेषां कृते पूर्वं कदापि न अनुभवितम् |.

"पूर्वं किं भविष्यति यत् ते स्वपरिवारेण सह उपविश्य पश्यन्ति स्म, परन्तु ते पृच्छन्ति स्म, 'अहो, किं जातम्? किं भवन्तः वक्तुं शक्नुवन्ति यत् सः किं अवदत्?' तदा तेषां बन्धुजनः व्याख्यास्यति स्म, परन्तु तत् अतीव संक्षिप्तं स्यात्, तया तेषां उपेक्षायाः भावः भवति स्म” इति ।"तेषां सर्वदा अनुभूतम् आसीत्, 'अहो, अहं न सन्तुष्टः। अहं किं घटितम् इति अधिकं ज्ञातुम् इच्छामि'। परन्तु तेषां विकल्पः नासीत्, केवलं मौनम् एव तिष्ठितव्यम् आसीत्। अधुना ते स्वतन्त्रतया तत् पश्यितुं शक्नुवन्ति; तेषां आवश्यकता नास्ति कस्यचित् उपरि निर्भरं भवति।अतः तत् स्वातन्त्र्यं एकप्रकारं समुदायं शिक्षितुं स्वप्नं च सशक्तं करोति।"

"यदि श्वः केवलम् एतां व्याख्यां दृष्ट्वा एतावन्तः बधिराः बालकाः स्वप्नं पश्यन्ति यत् 'अहो, अहं क्रिकेट्-क्रीडकः भवितुम् इच्छामि', तर्हि तस्य अर्थः स्यात् यत् एतेन तेषां कृते अधिकाः मार्गाः उद्घाटिताः सन्ति। आशास्महे यत् एतत् न अस्ति end.

सांकेतिकभाषायाः माध्यमेन संप्रेषितं मेलनं दृष्ट्वा स्वमातृपितृणां निरपेक्षं सुखं, अन्येषां दृश्यमाध्यमानां समानव्याख्यां अन्वेष्टुं तेषां नवीनतया प्राप्ता उत्सुकता च प्रकाशयति इति कारणेन मानसी इत्यस्याः स्वरः आनन्देन पूरयति।"पूर्वं तेषां कृते कदापि महत्त्वं नासीत् – हिन्दी वा आङ्ग्लभाषा प्रसारणं वा, यतः ते तत् श्रोतुं न शक्नुवन्ति स्म। परन्तु अधुना तत्र सांकेतिकभाषायाः व्याख्यां द्रष्टुं तादृशः गौरवस्य क्षणः आसीत्, यथा ते अवदन्, 'ठीकम्, अस्माकं भाषा दीयते एतावत्कालं यावत् प्रसारणे भवतः कृते।' अतः ते अतीव अतीव अभिभूताः सन्ति, अधुना केवलं 'संकेतभाषायां एतत् चलच्चित्रं वा श्रृङ्खलां वा ददातु' इति आग्रहं कुर्वन्ति।

"अतः आग्रहाः छतद्वारा गतवन्तः। वयं सर्वे तेभ्यः सांकेतिकभाषायां किमपि सर्वं च दातुं सज्जाः स्मः। अहं यथार्थतया आशासे यत् सांकेतिकभाषा-आन्दोलनं देशस्य अन्येषु क्रीडासु अपि अनुवादं करोति।

"वस्तु अस्ति यत् इदानीं केवलं जलप्लावनद्वाराणि उद्घाटयन्तु, किमर्थं न? सर्वं कर्तुं शक्यते न च 'अहो, एतत् वा तत् वा कर्तुं न शक्यते' इति। यथा जनाः उपविश्य सामग्रीं सेवन्ते इति श्रुत्वा, तथैव कर्तुं शक्यते सांकेतिकभाषायां।अतः पुनः, समग्रं जगत् इदानीं तस्य विषयः आगच्छति तदा एकः सीपः अस्ति" इति सा अवदत्।