“एषः अत्यन्तं प्रतिभाशाली सन्तुलितः च पक्षः अस्ति यस्य युवानां अनुभवस्य मिश्रणं भवति” इति पीसीबी शुक्रवासरे स्वस्य वक्तव्ये अवदत्।

“एषः अत्यन्तं प्रतिभाशाली सन्तुलितः च पक्षः अस्ति यस्य यौवनस्य अनुभवस्य मिश्रणं भवति । एते क्रीडकाः किञ्चित्कालं यावत् एकत्र क्रीडन्ति, लू च सुसज्जाः आगामिमासस्य आयोजनार्थं निश्चिन्ताः च सन्ति ।

“हरिस् रौफः पूर्णतया फिट् अस्ति, जालेषु उत्तमं गेन्दबाजीं च करोति । इदं निक स्यात् यदि सः हेडिंग्ले-नगरे एकं आउटिंग् प्राप्तवान्, परन्तु वयं विश्वसिमः यत् सः आगामिषु मेलनेषु ऊर्ध्वगामिनी-प्रक्षेपवक्रतां निरन्तरं निर्वाहयिष्यति, यतः टी-२० वर्ल्-क्रीडायां अन्यैः स्ट्राइक-गेन्दबाजैः सह तस्य महत्त्वपूर्णा भूमिका भविष्यति | चषक।"

पाकिस्तानदेशः सम्प्रति मेगा-क्रीडायाः सज्जतायै इङ्ग्लैण्ड-विरुद्धं द्विपक्षीय-श्रृङ्खलां क्रीडति, द्विपक्षीय-श्रृङ्खलायाः अधिकांशः खिलाडयः टी-२०-विश्वकप-क्रीडायाः कृते कैरिबियन-देशं, अमेरिका-देशं च गन्तुं निश्चिताः सन्ति

पाकिस्तानदेशः भारतेन, आयर्लैण्ड्, कनाडा, सह-आयोजकैः च सह क-समूहे स्थापितः अस्ति ते अमेरिका-विरुद्धं प्रथमं क्रीडां ६ जून दिनाङ्के डल्लास्-नगरे क्रीडन्ति ।

पाकिस्तानदेशः सम्प्रति इङ्ग्लैण्ड् i इङ्ग्लैण्ड् विरुद्धं T20I श्रृङ्खलां क्रीडितुं सज्जः अस्ति।

टी-२० विश्वकपस्य कृते पाकिस्तानस्य टीमः : १.

बाबर आजम (कप्तान), अबरार अहमद, आजम खान, फखर ज़मान, हरिस रौफ, इफ्तिखा अहमद, इमाद वसीम, मोहम्मद अब्बास अफ्रीदी, मोहम्मद अमीर, मोहम्मद रिजवान, नसी शाह, सैम अयूब, शादाब खान, शाहीन शाह अफ्रीदी, उस्मान खान