अयं द्वयोः अत्यन्तं सन्तुलितदलयोः मध्ये रोमाञ्चकारी सम्मुखीकरणं भविष्यति यतः एतावता द्वयोः अपि स्पर्धायां अपराजितः एव अस्ति।

"भारतीयदलं पुनः एकवारं अन्तिमपर्यन्तं प्राप्तम्। अहं सर्वदा वदामि यत् कठोरसज्जतां किमपि न पराजयितुं शक्नोति, परिश्रमः च सर्वदा प्रतिभां पराजयति। स एव इङ्ग्लैण्ड्-दलः गत-टी-२० विश्वकप-क्रीडायां (सेमीफाइनल्) अस्मान् १० विकेट्-अङ्कैः पराजितवान् अस्मिन् समये च, वयं सेमीफाइनल्-क्रीडायां तेषां १० विकेट्-आदयः अहं दलस्य कृते मम कामनाः विस्तारयामि, आशासे च यत् वयं अन्तिम-क्रीडां जित्वा २००७ तमे वर्षस्य अनन्तरं भारतं प्रति ट्राफीं पुनः आनयामः |. संग्रामः IANS इत्यस्मै अवदत्।

रोहितशर्मा-नेतृत्वेन टी-२० विश्वकप-अन्तिम-क्रीडायां २०१४ तमे वर्षे श्रीलङ्का-विरुद्धं हारस्य अनन्तरं प्रथमवारं क्रीडति । इदानीं दक्षिण आफ्रिकादेशः कस्यापि विश्वकपस्य प्रथमवारं शिखरसङ्घर्षं प्राप्तवान् ।

पूर्वं भारतं एमएस धोनी इत्यस्य नेतृत्वे २००७ तमे वर्षे उद्घाटनसंस्करणे टी-२० विश्वकपं जित्वा अभवत् ।

भारतस्य दक्षिण-आफ्रिका-देशस्य च अन्तिमः मेलः बार्बाडोस्-नगरस्य केन्सिङ्गटन-ओवल-स्थले भविष्यति, यतः सङ्घर्षस्य क्रमे वर्षा भवितुं शक्नोति