चावला इत्यनेन प्रतिपादितं यत् भारतस्य गेन्दबाजी-आक्रमणं अन्तिमेषु वर्षेषु परिवर्तनं कृत्वा विश्वे शीर्ष-स्तरीयः अभवत् । दिग्गज गेन्दबाजः जसप्रीत बुमराह, मोहम्मद सिराज, आर्षदीपसिंह, हार्दिक पाण्ड्या इत्यादीनां गतिचतुष्टयस्य श्रेयः दत्तवान् तथा च स्पिनर् कुलदीपयादवः, युजवेन्द्रचहलः, अक्षरपटेलः च एतत् महान् गेन्दबाजी-एककं कृतवान्।

पाकिस्तानविरुद्धं मेगा-सङ्घर्षं सहितं न्यून-स्कोरिंग्-सङ्घर्षेषु अद्यावधि टी-२० विश्वकप-क्रीडायां भारतीय-गेन्दबाजाः अस्य अवसरस्य कृते पदाभिमुखीभवन्ति ।

"गतकेभ्यः वर्षेभ्यः भारतस्य गेन्दबाजी-आक्रमणं यथार्थतया परिवर्तितम्। अधुना अस्माकं विश्वस्य एकः सम्पूर्णः भयंकरः च गेन्दबाजी-एककः अस्ति यः पक्षाय संतुलनं प्रदत्तवान् येन बल्लेबाजाः स्वस्य स्वाभाविकं क्रीडां कर्तुं अधिकं स्वतन्त्रतां प्राप्नुवन्ति। अस्मिन् game against Pakistan, अस्माकं बल्लेबाजी पतिता अस्माकं गेन्दबाजाः एव तान् रेखायाः उपरि प्राप्तवन्तः।

"एतादृशाः बहवः अवसराः अभवन् यत्र अस्माकं गेन्दबाजाः अस्माकं बल्लेबाजानां अपेक्षया अधिकं कदमम् अयच्छन् योगदानं च दत्तवन्तः। जसप्रीत बुमराह-मोहम्मद सिराज-हार्डिक पाण्ड्या-अर्शदीपसिंहस्य घातक-गति-चतुष्कोणेन, कुलदीप-यादव-युजवेन्द्र-चहल-अक्षर-पटेल-इत्यादीनां शीर्ष-स्तरीय-स्पिनर्-क्रीडकानां च सह एतत् अवश्यमेव भारतस्य सर्वकालिकमहान गेन्दबाजी-आक्रमणेषु अन्यतमम् अस्ति” इति । डिज्नी+ हॉटस्टार इत्यत्र ‘Caught & Bold’ इति कार्यक्रमे चावला अवदत्।

कनाडाविरुद्धं त्रीणि विजयानि, एकं प्रक्षालनं च कृत्वा भारतं सप्ताङ्कैः समूहक-ए-समूहे शीर्षस्थानं प्राप्तवान्, सुपर-अष्ट-क्रीडायां अफगानिस्तान-बाङ्गलादेश-ऑस्ट्रेलिया-देशयोः सामना करिष्यति।

प्रथमे सुपर-एट्-सङ्घर्षे मेन् इन ब्लू-क्लबः २० जून-दिनाङ्के गुरुवासरे बार्बाडोस्-नगरे अफगानिस्तान-विरुद्धं क्रीडति ।