चेन्नै, टीवीएस सप्लाई चेन सॉल्यूशंस लिमिटेड इत्यनेन जनवरी-मार्च २०२४ तमस्य वर्षस्य त्रैमासिकस्य कृते ५.३८ कोटिरूप्यकाणां समेकितलाभः करस्य पश्चात् प्राप्तः।

नगराधारितस्य एकीकृता आपूर्तिश्रृङ्खलासमाधानकम्पन्योः गतवर्षस्य तदनुरूपत्रिमासे १२.३५ कोटिरूप्यकाणां समेकितशुद्धहानिः पञ्जीकृता।

कम्पनी २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य कृते ९०.४९ कोटिरूप्यकाणां समेकितशुद्धहानिः अभवत् यदा तु गतवर्षे ४१.७६ कोटिरूप्यकाणां शुद्धलाभः अभवत्

समीक्षाधीनत्रिमासे समेकितरूपेण कुल आयः २,४३३.०६ कोटिरूप्यकाणि यावत् वर्धितः, यत् गतवर्षस्य समानत्रिमासे २,३३२.५३ कोटिरूप्यकाणि आसीत्।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य कृते समेकितकुलआयमार्जिनलः एकवर्षपूर्वं १०,०७०.०१ कोटिरूप्यकाणां तुलने ९,२५४.८३ कोटिरूप्यकाणि यावत् न्यूनीभूतः ।

मंगलवासरे विज्ञप्तौ कम्पनीयाः कथनमस्ति यत् एकीकृतसप्लाई चाय समाधानखण्डे त्रैमासिकं १३७९.५ कोटिरूप्यकाणां राजस्वं प्राप्तम् यत् ८.४ प्रतिशतं, त्रैमासिकं, ९.९ प्रतिशतं च वर्षे वर्षे योगदानवृद्धिः अभवत्।

एषा वृद्धिः नूतनग्राहकसंयोजनानां, परिवेशकानां (विद्यमानग्राहकैः सह अतिरिक्तबटुकभागः,) ग्राहकानाम् क्षेत्रीयआधारस्य निरन्तरं विविधीकरणस्य च संयोजनेन चालिता इति कम्पनी विज्ञप्तौ उक्तवती।

31 मार्च 2024 दिनाङ्के समाप्तवर्षस्य कृते एकीकृतआपूर्तिशृङ्खलासमाधानखण्डेन 5,240 कोटिरूप्यकाणां राजस्वं ज्ञापितं यत्र वर्षे वर्षे 14. प्रतिशतं वृद्धिः अभवत्।

वित्तीयप्रदर्शनस्य विषये टिप्पणीं कुर्वन् कम्पनी ग्लोबल सीएफओ रविप्रकाश भगवथुला इत्यनेन उक्तं यत्, "वित्तीयवर्षस्य 24 तमस्य वर्षस्य चतुर्थांशस्य कृते अस्माकं वित्तीयप्रदर्शनं th निरन्तरलाभ-अनुकूलनस्य, डिजिटाइजेशनस्य, परिचालन-दक्षता-उपायानां च परिणामः अस्ति यत् 80 आधार-बिन्दुभिः मार्जिन-विस्तारं चालितवान् अस्ति तथा च th कम्पनीयाः ऋणनिवृत्तिप्रयासानां पूर्णलाभाः।"

"एतेषां उपायानां कृते अत्यावश्यकं आधारं स्थापितं यतः वयं मध्यमकालीनलक्ष्याणि साधयामः" इति सः अवदत्।

TVS Supply Chain Solutions Ltd प्रबन्धनिदेशकः रवि विश्वनाथनः अवदत् यत्, "Th त्रैमासिकं वार्षिकं च परिणामाः ISCS सेगमेन् इत्यस्मिन् निरन्तरं वृद्धिं प्रतिबिम्बयन्ति तथा च एनएस खण्डे प्रमुखाः हेडविण्ड्स् इत्यस्य अभावे अपि सशक्तं लचीलापनं प्रतिबिम्बयन्ति।

सः अपि अवदत् यत्, "अस्माभिः अस्माकं क्रॉस्-सेलिंग् तथा कस्टम्-अधिग्रहण-रणनीत्यां पर्याप्तं प्रगतिः कृता अस्ति तथा च फोर्टन् ५०० ग्राहकानाम् अन्तः अस्माकं पदचिह्नस्य महत्त्वपूर्णं विस्तारः कृतः।

"अस्माकं प्रौद्योगिकी-नेतृत्वेन समाधानं अस्मान् विपण्यक्षेत्रे भिन्नं करोति यतः वयं सम्पूर्णे यूएसए-यूरोप-भारते च अस्माकं ग्राहक-सङ्गतिषु एआइ-इत्यस्य स्केल-रूपेण परिनियोजनं कर्तुं प्रवृत्ताः स्मः" इति सः अजोडत्