विशाखापत्तनम्, तेलुगुदेशम पार्टी २०१८ तमे वर्षे एनडीए-पक्षं त्यक्त्वा गमनं त्रुटिः नासीत् इति दलस्य वरिष्ठनेता पूर्वनागरिकविमाननमन्त्री च पी अशोक गजपतिराजू उक्तवान्।

सः अवदत् यत् आन्ध्रप्रदेशस्य कृते भाजपा "किमपि" करिष्यामि इति वदति इति कारणतः क्षेत्रीयदलस्य पुनः गठबन्धने (एनडीए) सम्मिलितुं उचितम्।

विजियानगरमराजपरिवारस्य वंशजः अवदत् यत् सः राजनीतितः निवृत्तः न अभवत् किन्तु स्वास्थ्यकारणात् वर्तमाननिर्वाचनं न कर्तुं निर्णयं कृतवान्।

तस्य पुत्री अदितिः विजियानगरम् विधानसभासीटात् वाईएसआर काङ्ग्रेसस्य उपविष्टस्य विधायकस्य कोलागतला वीरभद्रस्वामी इत्यस्य विरुद्धं प्रतिस्पर्धां कुर्वती अस्ति।

अदितिः केषाञ्चन मुखवायुनां सामना कर्तुं शक्नोति यतः पूर्वमुख्यमन्त्री एन चन्द्रबाबू नायडु इत्यस्य नेतृत्वे दलेन टिकटं न दत्तं ततः परं टीडीपी-विधायकः मिसल गीता निर्दलीयरूपेण प्रतिस्पर्धां करोति।सः अवदत् यत्, “अहं न मन्ये (टीडीपी २०१८ तमे वर्षे एनडीए त्यक्तवान् ) इति त्रुटिः आसीत् । यतः तस्मिन् समये यत् घटितं तत् तस्मिन् कानूने (AP Reorganization Act) केचन प्रतिबद्धताः कृताः येषां सम्बोधनस्य आवश्यकता आसीत् । केचन प्रतिबद्धताः आंशिकरूपेण पूर्णाः अभवन्, अतः वयं किञ्चित् अधीराः आसन्, सम्भवतः, तस्य गतिं प्रति” इति राजः अवदत्।२०१८ तमस्य वर्षस्य मार्चमासे राष्ट्रियलोकतांत्रिकगठबन्धनात् (एनडीए) त्यक्त्वा टीडी तदानीन्तनस्य विरुद्धं अविश्वासप्रस्तावम् अपि आनयत् आन्ध्रप्रदेशस्य अवशिष्टस्य राज्यस्य "विशेषश्रेणीपदवीं" न दातुं लोकसभायां एनडीएसर्वकारः। अन्ये च बहवः विषयाः।

षड्वर्षाणां अन्तरालस्य अनन्तरं टीडीपी केन्द्रे सत्तां प्राप्स्यति इति वदन् एनडीए-सङ्घं प्रति प्रत्यागतवती, येन राज्यस्य विकासस्य दृष्ट्या साहाय्यं भविष्यति ।

राजू इत्यनेन उक्तं यत् आन्ध्रप्रदेशपुनर्गठनकायदेन आईआईएम, एनआईटी इत्यादीनां ११ संस्थानां प्रतिज्ञा कृता, येषां कृते भूमिः आवंटिता।

परन्तु राज्यस्य जनाः "अनिष्पादकं सर्वकारं, समयपास् सर्वकारं च" आनेतुं निश्चयं कृतवन्तः येन संस्थानां प्रगतिः प्रभाविता भविष्यति इति वर्तमानस्य वाईएसआर काङ्ग्रेससर्वकारं लक्ष्यं कृत्वा सः अवदत्।टीडीपी इत्यनेन किमर्थं सम्मिलितुं निर्णयः कृतः इति पृष्टः एनडीए, राजू इत्यनेन उक्तं यत् यद्यपि यूपी-सर्वकारेण २०१४ तमे वर्षे एपी-पुनर्गठन-कानूनम् आनयत् तथापि तत् कार्यान्वितुं न शक्तवान्, यदा तु भाजपा-पक्षः राज्ये एपी-पुनर्गठन-अधिनियमं कार्यान्विष्यामि इति प्रतिज्ञां कृतवती विकासाय समर्थनं प्रदास्यति।

वाईएसआरसीपी-सर्वकारं लक्ष्यं कृत्वा सः आरोपितवान् यत् विशाखापत्तनमस्य कृते निर्मितस्य भोगापुर-विमानस्थानकस्य कार्यं यथा भवितव्यं तथा शीघ्रं न प्रचलति।

सः अवदत् यत् तस्य राजनैतिकजीवने सर्वाधिकं सन्तोषजनकं वस्तु अस्ति यत् तस्य वंशः पितृभ्यः एव तेलुगुसंस्कृतेः वैभवं रक्षितुं समर्थः अभवत्

तेलुगु-देशस्य सांस्कृतिकराजधानी इति मन्यमानं विजियानगरम् प्राचीनतमं संगीतमहाविद्यालयं, संस्कृत-प्राच्यभाषा-संस्थानां च गृहम् अस्ति इति सः अवदत् ।