यथा प्रवृत्तिः दर्शयति यत् राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) विधानसभानिर्वाचने भूस्खलितविजयस्य कृते गच्छति, तथैव टीडीपी-कर्मचारिणः पटाखाः विस्फोटयितुं मिष्टान्नं च वितरितुं आरब्धवन्तः।

टीडीपी मुख्यालये उत्सवस्य वातावरणं प्रचलति स्म यतः नेतारः कार्यकर्तारः च उत्सवे सम्मिलिताः आसन्।

१७५ सदस्यीयविधानसभायां टीडीपी-नेतृत्वेन गठबन्धनं १५८ निर्वाचनक्षेत्रेषु अग्रणी आसीत्, सत्ताधारी वाईएसआर-काङ्ग्रेस-पक्षः (वाईएसआरसीपी) केवलं २० खण्डेषु अग्रे आसीत्

टीडीपी १३१ खण्डेषु अग्रतां प्राप्य स्वयमेव सत्तां गृह्णाति इति दृश्यते ।

टीडीपी-सङ्घस्य मित्रपक्षः अभिनेता-राजनेता पवन-कल्याण-नेतृत्वेन जनसेना-पक्षः २० निर्वाचनक्षेत्रेषु अग्रणी आसीत्, भाजपा-पक्षः सप्त-खण्डेषु अग्रे आसीत्

भाजपा प्रदेशप्रभारी सिद्धार्थनाथसिंहः चन्द्रबाबूनायडु इत्यनेन सह मिलित्वा गठबन्धनस्य विजयाय अभिनन्दनं कृतवान्।

राज्ये २५ लोकसभासीटेषु २१ सीटेषु अपि एनडीए अग्रणी आसीत् ।

केवलं टीडीपी १६ निर्वाचनक्षेत्रेषु अग्रे आसीत्, तस्याः मित्रपक्षः भाजपा, जनसेना च क्रमशः त्रीणि, द्वौ च सीटौ अग्रणीः आसन् ।

एकं विहाय टीडीपी सर्वेषु आसनेषु अग्रणी आसीत् ।

भाजपा षट् आसनेषु त्रीणि आसनानि अग्रे आसीत् ।

जनसेना अपि स्वप्रतियोगितयोः निर्वाचनक्षेत्रयोः विशालान् अग्रतां स्थापितवती ।