नवीदिल्ली/अमरावती, टीडीपी-श्रीकाकुलम-सांसदः के राममोहननायडुः रविवासरे केन्द्रीयमन्त्रिमण्डलमन्त्रीरूपेण शपथग्रहणं कर्तुं प्रवृत्तः, सः स्वस्य सफलतायाः कृते अनेकेषां जनानां धन्यवादं दत्त्वा आन्ध्रप्रदेशस्य विकासाय कार्यं कर्तुं प्रतिज्ञां कृतवान्।

नायडुः अवदत् यत् आगामिषु पञ्चषु ​​वर्षेषु घोषणापत्रे दत्तानां आश्वासनानां प्रतिज्ञानां च पूर्तये ध्यानं भविष्यति।

"एतेषु पञ्चवर्षेषु वयं आश्वासनानि घोषणपत्रप्रतिज्ञां च पूरयिष्यामः, स्वराज्यस्य विकासाय च कार्यं करिष्यामः। आन्ध्रप्रदेशस्य नेतृत्वं कृत्वा भारतस्य सर्वोत्तमराज्ये परिणमयितव्यम्, तदेव च अस्माकं लक्ष्यम्" इति सः 'X' इत्यत्र विडियो-पोस्ट्-मध्ये उक्तवान् । .

तृतीयकार्यं जित्वा सांसदस्य मते दक्षिणराज्यस्य भविष्यं शुभं दृश्यते, प्रधानमन्त्री नरेन्द्रमोदी, टीडीपी प्रमुखः एन चन्द्रबाबू नायदुः च नेतृत्वे कार्यं कर्तुं अवसरः तस्य भाग्यम् इति बोधयति।

सफलतायाः कृते जनान् धन्यवादं दत्त्वा सः प्रथमं स्वस्य स्वर्गीयपितरं के येरान् नायडु, तदनन्तरं चन्द्रबाबू नायडु, जनसेनाप्रमुखः पवनकल्याणः, पीएम मोदी, स्वपरिवारस्य सदस्याः, श्रीकाकुलम् आन्ध्रप्रदेशराज्यस्य च जनान् आह्वयति स्म।

"नवगठितसर्वकारे संघमन्त्रीरूपेण कार्यं कर्तुं अवसरं प्राप्य अहं बहु प्रसन्नः अस्मि। मया बहवः जनाः धन्यवादः दातव्यः ये अस्य आनन्दस्य पृष्ठतः सन्ति। सर्वाधिक महत्त्वपूर्णं तु मम स्वर्गीयं पितरं येरान् नायडु इत्यस्य स्मरणं कर्तव्यम्। तस्य मृत्योः समयात् एव , सः सर्वदा मां उपरितः आशीर्वादं ददाति स्म" इति सः अवदत्।

पितुः निधनसमयात् आरभ्य मार्गदर्शनं कृत्वा चन्द्रबाबुनायडु इत्यस्मै धन्यवादं दत्तवान् । टीडीपी महासचिवं नारा लोकेश इत्यादिभ्यः अपि सः आभारं प्रकटितवान्।

स्वस्य प्राप्तसफलतायाः कृते स्वपरिवारस्य सदस्यानां प्रशंसायाः राशौ नायडुः स्वमातरं, पत्नीं, मामा च के अचेन् नायडूं च धन्यवादं दत्तवान्, यः टीडीपी-नगरस्य वरिष्ठः नेता अपि अस्ति

तथैव श्रीकाकुलम-नगरस्य जनानां कृते तेषां प्रेम-स्नेहस्य वर्षणं कृत्वा धन्यवादं दत्तवान्, तथा च टीडीपी-भाजपा-जनसेना-सङ्घस्य कार्यकर्ताभिः भूस्खलने निर्वाचनविजयस्य एकीकृतयुद्धस्य स्मरणं कृतवान् |.

नायडुः वाईएसआरसीपी-पक्षस्य पी तिलकं ३.२ लक्षमतैः बहुमतेन पराजितवान्, कुलम् ७.५ लक्षं मतं प्राप्तवान् ।