कोलकाता, राज्यपालस्य आमन्त्रणस्य अनन्तरं पश्चिमबङ्गस्य विधानसभा परिसरे षष्ठदिनस्य कृते तृणमूलकाङ्ग्रेसस्य नवनिर्वाचितौ विधायकौ राजभवने न तु सदने एव शपथग्रहणं करणीयम् इति आग्रहं कृत्वा धर्नाविरोधं कृतवन्तौ सी वि आनन्द बोस।

बारानगरस्य विधायकः सायन्तिका बन्द्योपाध्यायः, भगबागोलाविधायकः रायतहोसैनसरकरः च २७ जून दिनाङ्के धर्नाविरोधं प्रारब्धवन्तौ, २८, जुलै १, २, ३, ४ च जूनदिनाङ्केषु धर्नाविरोधं च अकुर्वन्।

विधानसभा उपनिर्वाचनेषु विजेतारः इति घोषिताः अपि अद्यापि लम्बितशपथग्रहणप्रक्रियायाः कारणात् ते निर्वाचितप्रतिनिधिरूपेण स्वभूमिकां न आरब्धवन्तः।

अस्मिन् विषये पूर्वं राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य हस्तक्षेपं याचमानः सभापतिः बिमन बनर्जी दिने पश्चात् पत्रकारान् सम्बोधयिष्यति।

बन्द्योपाध्यायः सरकारः च विधानसभापरिसरस्य बी आर अम्बेडकरस्य प्रतिमायाः समीपे "वयं राज्यपालस्य प्रतीक्षां कुर्मः" इति पत्राणि धारयन्तः पुनः धर्नाविरोधं आरब्धवन्तौ।

लोकसभानिर्वाचनेन सह युगपत् आयोजिते उपनिर्वाचनकाले एतौ विधायकौ निर्वाचितौ परन्तु राजभवने शपथग्रहणं कर्तुं न अस्वीकृतवन्तौ। तेषां मतं यत् सम्मेलनेन राज्यपालः उपनिर्वाचनविजेतानां सन्दर्भे शपथप्रशासनार्थं सदनस्य अध्यक्षं वा उपसभापतिं वा नियुक्तं कर्तव्यमिति निर्दिशति।

राज्यपालः गतबुधवासरे राजभवने शपथग्रहणं कर्तुं आमन्त्रितवान् आसीत्, यत् ते प्रक्रियागतमान्यतां उद्धृत्य अङ्गीकृतवन्तः।