कोलकाता, वरिष्ठ तृणमूलकाङ्ग्रेसनेता अभिषेक बनर्जी रविवासरे कोलकातानगरस्य एकस्मिन् चिकित्सालये पृष्ठस्य लघुशल्यक्रियाम् अकरोत्, तस्य स्थितिः स्थिरः इति उक्तः इति चिकित्सासंस्थायाः अधिकारिणः अवदन्।

पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः भ्राता अपि ३७ वर्षीयः डायमण्ड् हार्बर-सांसदः प्रातःकाले चिकित्सालये प्रवेशितः इति ते अवदन्।

अभिषेक बनर्जी इत्यस्य शल्यक्रिया कृता, अधुना सः रक्तगतिकीरूपेण स्थिरः अस्ति इति चिकित्सालयस्य एकः अधिकारी अवदत्।

अधिकारी अवदत् यत् बनर्जी इत्यस्य पृष्ठे लघु प्लास्टिक सर्जरी अभवत्।

"एतत् किमपि अतीव गम्भीरं नासीत्... यदि सर्वं सम्यक् भवति तर्हि अद्य सायंकाले एव तस्य निर्वहनं कर्तुं विचारयितुं शक्नुमः" इति अधिकारी अवदत् .

टीएमसी-राष्ट्रीयमहासचिवः तथा च दलस्य वास्तविकरूपेण द्वितीयक्रमाङ्कस्य बनर्जी बुधवासरे अवदत् यत् सः केषाञ्चन त्वरितचिकित्साकारणानां कारणात् संगठनात्मककार्यात् विरामं गृह्णीयात्।

"केषाञ्चन त्वरितचिकित्साकारणानां आलोके अहं संस्थायाः अल्पविरामं गृह्णामि। अयं अवकाशः मम कृते अस्माकं जनानां समुदायस्य च आवश्यकतानां विनयेन अन्वेषणं अवगन्तुं च अवसरः भविष्यति। मम विश्वासः अस्ति यत् पश्चिमबङ्गसर्वकारः शीघ्रं कार्यं करिष्यति, आवश्यकतावशात् न्यायं सुनिश्चित्य कोऽपि शिलाखण्डः अविवर्तितः न त्यक्ष्यति" इति सः X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।