राज्यसभायां एतस्य घोषणां कुर्वन् स्टालिनः अपि अवदत् यत् विमानस्थानकस्य योजना न केवलं होसुरस्य विकासाय अपितु धर्मपुरी-कृष्णगिरी-मण्डलयोः सामाजिक-आर्थिक-विकासाय अपि कृता अस्ति।

सः अवदत् यत् सर्वकारः होसुरं महत्त्वपूर्णं आर्थिकवृद्धिकेन्द्ररूपेण विकसितुं इच्छति तथा च तत्र अनेकाः आधारभूतसंरचनापरियोजनाः कार्यान्विताः सन्ति।

स्टालिनः अपि अवदत् यत् होसुरस्य गुरुयोजना अन्तिमरूपेण निर्धारिता अस्ति।

तस्य मते होसुरः विगतवर्षद्वये इलेक्ट्रॉनिक्स-विद्युत्वाहननिवेशान् आकर्षयति ।

घोषणायाः स्वागतं कुर्वन् राज्यस्य उद्योगनिवेशमन्त्री टी.आर.बी. राजा अवदत् - "होसुरनगरे नूतनविमानस्थानकस्य घोषणा क्षेत्रस्य कृते एकं स्मारकीयं सोपानम् अस्ति। एषा परियोजना संपर्कतां बहुधा वर्धयिष्यति, आर्थिकवृद्धिं च प्रोत्साहयिष्यति, न केवलं होसुरस्य अपितु धर्मपुरी, सलेम इत्यादीनां समीपस्थजिल्हेषु अपि लाभं प्राप्स्यति, तथैव क बेङ्गलूरुदेशस्य विभिन्नेषु भागेषु महत्त्वपूर्णं प्रवर्धनम्।"

राजा अजोडत् यत्, "होसुरस्य उत्तममौसमेन सह नूतनं विमानस्थानकं बेङ्गलूरु-नगरेण सह द्वि-नगर-पारिस्थितिकीतन्त्रं पोषयिष्यति, येन तमिलनाडु-कर्नाटकयोः विकासः प्रवर्तते" इति।

अयं प्रदेशः वाहनस्य विद्युत्वाहनस्य च निर्माणस्य, उन्नतनिर्माणस्य, रसदस्य, इलेक्ट्रॉनिक्सस्य च नाभिकरूपेण उद्भूतः अस्ति, योजनाबद्धेन सूचनाप्रौद्योगिकीनिकुञ्जेन सह सूचनाप्रौद्योगिकीकेन्द्ररूपेण विकसितः अस्ति