नवीदिल्ली, टाटा स्टील इत्यनेन बुधवासरे २०२३-२४ जनवरी-मार्च-त्रैमासिकस्य समेकित-शुद्धलाभे ६४.५९ प्रतिशतं न्यूनता ५५४.५६ कोटिरूप्यकाणां कृते न्यून-साक्षात्कारस्य, केषाञ्चन असाधारण-वस्तूनाञ्च कारणात् च ज्ञातम्।

इस्पातप्रमुखस्य वर्षपूर्वकाले १५६६.२४ कोटिरूप्यकाणां लाभः अभवत् ।

कम्पनीयाः कुल आयः अस्मिन् त्रैमासिके ५८,८६३.२२ कोटिरूप्यकाणि यावत् न्यूनीभूता, यत् वित्तवर्षे २३ जनवरी-मार्च-कालखण्डे ६३,१३१.०८ कोटिरूप्यकाणि आसीत् । अस्मिन् काले व्ययः ५६,४९६.८८ कोटिरूप्यकाणि यावत् न्यूनीभूतः यदा वर्षपूर्वं ५९,९१८.१५ कोटिरूप्यकाणि व्ययः आसीत् ।

तस्य राजस्वस्य न्यूनतायाः कारणेन ६ प्रतिशतं न्यूनता अभवत्, परन्तु भारते अधिकमात्रायाः कारणेन एतस्य आंशिकरूपेण क्षतिः अभवत् ।कम्पनी अवदत् यत् असाधारणवस्तूनि मुख्यतया यूके-व्यापारेण सह सम्बद्धानि महत्त्वपूर्णानि सम्पत्तिक्षतिः पुनर्गठनव्ययः च सम्बद्धाः सन्ति।

कम्पनीयाः बोर्डेन वित्तवर्षे २४ कृते १ रुप्यकाणां मुद्रामूल्यानां प्रत्येकं इक्विटी-शेयरस्य ३.६० रुप्यकाणां लाभांशस्य अनुशंसा कृता अस्ति ।

बोर्डेन निजीप्लेसमेण्ट् आधारेण गैर-परिवर्तनीय-डिबेन्टर् (एनसीडी) इत्यस्य माध्यमेन ३,००० कोटिरूप्यकाणां कृते अतिरिक्त-ऋण-प्रतिभूति-निर्गमनस्य अपि अनुमोदनं कृतम् अस्ति

स्टील होल्डिङ्ग्स् प्रा. Ltd (TSHP), वित्तवर्षे २५ मध्ये एकस्मिन् वा अधिकेषु भागेषु कम्पनीयाः पूर्णस्वामित्वयुक्ता विदेशीयसहायककम्पनी।कम्पनी मार्चमासस्य त्रैमासिकस्य कालखण्डे पूंजीव्ययस्य कृते ४,८५० कोटिरूप्यकाणि पूर्णवित्तीयवर्षस्य कृते १८,२०७ कोटिरूप्यकाणि च व्ययितवती अस्ति।

वैश्विकसञ्चालनेषु टाटा स्टील यूके इत्यस्य वार्षिकं राजस्वं २७०६ मिलियन पाउण्ड्, एबीआईटीडीए हानिः ३६४ मिलियन पाउण्ड् च आसीत् । द्रव इस्पातस्य उत्पादनं २९.९ लक्षटनं भवति स्म, वितरणं तु २८० लक्षटनं भवति स्म । चतुर्थत्रिमासे राजस्वं ६४७ मिलियन पाउण्ड्, एबीआईटीडीए हानिः ३४ मिलियन पाउण्ड् च अभवत् ।

यूके-व्यापारसङ्घैः सह सप्तमासानां औपचारिक-अनौपचारिक-राष्ट्रीय-स्तरस्य चर्चायाः अनन्तरं टाटा-स्टीलः जूनमासे भारी-अन्त-सम्पत्त्याः निष्क्रियीकरणं आरभेत, पोर्ट्-टाल्बोट्-नगरे विद्युत्-चाप-भट्ट्यां निवेशस्य योजनां च अग्रे सारयिष्यति ।टाटा स्टील-नेदरलैण्ड्-देशस्य वार्षिकराजस्वं £ आसीत् ५,२७६ मिलियनं तथा ईबीआईटीडी हानिः ३६८ मिलियन पाउण्ड् आसीत्, मुख्यतया बीएफ६ इत्यस्य पुनःरेखायाः कारणात् यत् फरवरीमासे आरम्भे सम्पन्नम् आसीत् । द्रव इस्पातस्य उत्पादनं ४८.१ मिलियन टन, वितरणं ५.३३ मिलियन टन च आसीत् । त्रैमासिकस्य कृते राजस्वं १३.२ मिलियन पाउण्ड्, एबीआईटीडीए हानिः २७ मिलियन पाउण्ड् च अभवत् ।

अस्य मुख्यकार्यकारी अधिकारी प्रबन्धनिदेशकः च टीवी नरेन्द्रनः अवदत् यत्, “भवतः घरेलुवितरणं प्रायः १९ मिलियनटनं यावत् सर्वोत्तमम् आसीत् तथा च वर्षे वर्षे (YoY) ९ प्रतिशतं अधिकम् आसीत् यत्र चयनितमार्कखण्डेषु समग्ररूपेण सुधारः अभवत् आसीत्‌।

“ऑटोमोटिव-मात्रायाः समर्थनं ऑटो-ओईएम-संस्थाभ्यः (मूल-उपकरण-निर्मातृभ्यः) हॉट्-रोल्ड्-कोल्ड-रोल्ड्-इस्पातस्य अधिकवितरणेन कृतम्, यदा तु भवतः सुस्थापितः खुदरा-ब्राण्ड् टाटा टिस्कोन् वार्षिक-आधारेण २० लक्ष-टनं पारितवान् ।समग्रतया, भारत-वितरणं अधुना खाता कुलप्रसवस्य ६८ प्रतिशतं कृते भवति तथा च कलिङ्गनगरे ५ एमटीपीए क्षमताविस्तारात् वृद्धिशीलमात्रायां वर्धमानः भविष्यति" इति सः अवदत्।

यूके-सञ्चालनस्य सम्बन्धे सः अवदत् यत्, यूके-भारतीय-सम्पत्त्याः प्रस्तावितं पुनर्गठनं, हरित-इस्पात-निर्माणं प्रति संक्रमणं च कर्तुं कम्पनी संघ-प्रतिनिधिभिः सह परामर्शं कृत्वा विगत-७ मासेषु सर्वेषु विकल्पेषु विचारं कृत्वा निश्चयं कृतवती। अस्ति।