नवीदिल्ली, टाटा समूहः भारतस्य बहुमूल्यं ब्राण्ड् इति स्थानं धारयति इति ब्राण्ड् फाइनेन्सस्य नवीनतमप्रतिवेदने उक्तम्।

लवण-सॉफ्टवेयर-समूहस्य अनन्तरं सूचनाप्रौद्योगिकी-प्रमुखाः इन्फोसिस्, एच्डीएफसी-समूहः च सन्ति, येषां ब्राण्ड्-मूल्यांकनपरामर्शदातृसंस्थायाः प्रतिवेदने क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तम् अस्ति

तया उक्तं यत् टाटा-समूहस्य ब्राण्ड्-मूल्यं ९ प्रतिशतं वर्धित्वा २८.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् ।

"टाटा समूहस्य ब्राण्ड् मूल्यं प्रथमवारं प्रकाशयति यत् भारतीयः ब्राण्ड् ३० अरब अमेरिकी डॉलरस्य ब्राण्ड् मूल्यस्य समीपे अस्ति, यत् भारतीय अर्थव्यवस्थायां प्रचलितं आशावादं प्रतिबिम्बयति" इति तया विज्ञप्तौ उक्तम्।

इन्फोसिस् इत्यनेन अपि ९ प्रतिशतं वृद्ध्या सह प्रबलवृद्धिः अभवत् । वैश्विक-IT-सेवाक्षेत्रे मन्दतायाः अभावेऽपि तस्य ब्राण्ड्-मूल्यं १४.२ अब्ज-अमेरिकीय-डॉलर् इति प्रतिवेदने स्थापितं अस्ति ।

यत्र एच् डी एफ सी लिमिटेड् इत्यनेन सह विलयानन्तरं एच् डी एफ सी समूहः १०.४ अब्ज अमेरिकी डॉलरस्य मूल्याङ्कनेन तृतीयस्थानं प्राप्तवान् अस्ति ।

बैंकिंग् ब्राण्ड्-समूहेषु ब्राण्ड्-मूल्ये प्रभावशालिनी द्वि-अङ्कीय-वृद्धिः अभवत्, यत्र इण्डियन-बैङ्कः, इन्डस्-इण्ड्-बैङ्कः, यूनियन-बैङ्कः च अग्रणीः सन्ति ।

दूरसंचारक्षेत्रे ब्राण्ड् मूल्ये ६१ प्रतिशतं वृद्धिः अभवत्, तदनन्तरं बैंकिंग् (२६ प्रतिशतं) तथा खनन, लोह, इस्पातक्षेत्रेषु १६ प्रतिशतं औसतवृद्धिः अभवत्

तत्र उक्तं यत्, "जिओ, एयरटेल्, वी इत्यादीनां दूरसंचारविशालकायानां उपभोक्तृयन्त्राणां उपयोगस्य परिवर्तनशीलप्रतिमानानाम् अनुकूलतां प्राप्य विकासः चालितः। बैंकक्षेत्रे संरचनात्मकसुधारैः नियामकसुधारैः च प्रमुखसार्वजनिकक्षेत्रस्य बङ्कानां ब्राण्ड्मूल्यानि वर्धितानि।

यदा आतिथ्यब्राण्ड् ताजः एएए+ इत्यनेन सह सशक्ततमः भारतीयब्राण्ड् इति रूपेण वर्धमानः अस्ति

ब्राण्ड्-शक्ति-रेटिंग् इति उक्तम् ।