जगुआर लैण्ड रोवर यः प्रसिद्धं रेन्जर रोवरं तथा च शीर्ष-विक्रेता डिफेण्डर् एसयूवी उत्पादयति, तत् टैट् मोटर्स् इत्यस्य समेकितराजस्वस्य ६० प्रतिशतात् अधिकं भागं धारयति

समीक्षाधीनत्रिमासे कम्पनीयाः परिचालनात् १३ प्रतिशतं वृद्धिः १,१९,९८६.३ कोटिरूप्यकाणि अभवत्, यत् वर्षपूर्वं १०५,९३२.३५ कोटिरूप्यकाणि आसीत्

टाटा मोटर्स् प्रत्यक्षनिदेशकमण्डलेन ३१ मार्च २०२४ दिनाङ्के समाप्तस्य वित्तीयवर्षस्य कृते प्रतिसाधारणशेयररूप्यकाणां, प्रति ‘ए’ साधारणशेयरस्य ६.२० रुप्यकाणां च अन्तिमलाभांशस्य अनुशंसा कृता।

पीबी बालाजी, समूहस्य मुख्यवित्तीयपदाधिकारी, टाटा मोटर्स् अवदत्: “इदं सुखदं टी वित्तवर्षस्य 24 परिणामानां प्रतिवेदनं यस्य कालखण्डे टाटा मोटर्स् समूहेन अद्यपर्यन्तं सर्वाधिकं राजस्वं, लाभं, मुक्तनगदप्रवाहं च प्रदत्तम्।

“भारतव्यापारः अधुना ऋणमुक्तः अस्ति, वयं च वित्तवर्षे २५ तमे वर्षे समेकितरूपेण ne वाहनऋणमुक्ताः भवितुम् मार्गे स्मः। व्यवसायाः स्वविशिष्टरणनीतिषु सम्यक् निष्पादयन्ति अतः, आगामिषु वर्षेषु एतत् दृढं प्रदर्शनं स्थापयितुं वयं विश्वसिमः।”.