वी.एम.पी.एल

नवीदिल्ली [भारत], ५ जुलै : चिकित्सकदिवसस्य स्मरणार्थं टाइम्स् नाउ चिकित्सकदिवससम्मेलने प्रमुखचिकित्साव्यावसायिकान् एकत्र आनयन् स्वयोगदानस्य उत्सवं कर्तुं भारतस्य सम्मुखे स्थितानां जरुरीस्वास्थ्यविषयाणां निवारणाय च। एतादृशः एकः महत्त्वपूर्णः विषयः तम्बाकू-उपयोगस्य विनाशकारी क्षतिः अस्ति । यद्यपि विद्यमाननीतयः तम्बाकूसेवनं नियन्त्रयितुं उद्दिश्यन्ते तथापि मानवीयः आर्थिकः च व्ययः महत्त्वपूर्णः एव अस्ति ।

वर्तमानराष्ट्रीयतम्बाकूनियन्त्रणनीतिभिः इष्टं परिणामं न प्राप्तम्। तम्बाकूसम्बद्धैः रोगैः प्रतिवर्षं कोटिकोटिजनानाम् प्राणाः नष्टाः भवन्ति, येन भारतस्य स्वास्थ्यसेवाव्यवस्थायां मर्दनभारः भवति । सम्मेलने "भारतस्य व्यसन-नेतृत्वेन एनसीडी-रोगाणां निवारणाय नूतनस्य व्यापकस्य च दृष्टिकोणस्य आवश्यकता अस्ति" इति विषये प्यानल-चर्चायां व्यसन-प्रेरित-एनसीडी-रोगाणां, विशेषतः मूलकारणस्य - निकोटीन-व्यसनस्य च निवारणाय ताजा-व्यापक-दृष्टिकोणस्य तत्काल-आवश्यकता प्रकाशिता |.आरपीजी जीवनविज्ञानस्य उपाध्यक्षः प्रबन्धनिदेशकः युगल सिक्री इत्यनेन स्थितिः गुरुत्वाकर्षणं कृत्वा उक्तं यत्, "असंक्रामकरोगाणां निवारणं न केवलं महत्त्वपूर्णं अपितु महत्त्वपूर्णं, व्यसनप्रेरितानां एनसीडी-रोगाणां निवारणाय ताजां व्यापकं च दृष्टिकोणं माङ्गयति व्यसनसम्बद्धाः एते एनसीडी-रोगाः आतङ्कजनकाः सन्ति, यत्र षड्षु एनसीडी-सम्बद्धेषु मृत्योः कृते केवलं तम्बाकू एव उत्तरदायी भवति” इति ।

युगल सिक्री इत्यनेन उपस्थापितेन विचारोत्प्रेरकप्रश्नेन चर्चा प्रज्वलिता यत् किं निकोटिनमेव, अथवा तस्य वितरणस्य मार्गः एव अधिकं खतराम् उत्पद्यते?

जनस्वास्थ्यस्य प्रमुखः व्यक्तिः डॉ. सेक्वेरा निकोटिनस्य तम्बाकूस्य च स्पष्टभेदस्य आग्रहं कृत्वा अस्य निर्माणं कृतवान् । सः स्वास्थ्यसेवाव्यावसायिकानां मध्ये अपि निकोटिनस्य विषये दुर्सूचनानां विषयं आह्वयति स्म । निकोटिनं व्यसनं जनयति, परन्तु सिगरेट्, बिडी इत्यादिषु निकोटिनं प्रतिवर्षं लक्षशः भारतीयान् मारयन्तः कर्करोगस्य, फुफ्फुसरोगस्य, हृदयरोगस्य च प्रत्यक्षं उत्तरदायी न भवति आम्, तया तेषां सर्वेषां व्यसनं जातम्, दीर्घकालं यावत् व्यसनं च कृतम्। परन्तु तम्बाकूमध्ये अन्ये रासायनिकसंयुताः एव, तम्बाकू अग्निप्रहारेन निर्मितधूमे च प्रत्यक्षतया मुख्यतया च रोगस्य मृत्युस्य च कारणं भवन्ति, न तु निकोटिनम्। अतः अस्माभिः निकोटिनस्यैव विषये नूतनं अवलोकनं करणीयम्, तस्य कारणं यत् व्यसनं तस्य प्रसवतन्त्रस्य सम्भाव्यहानिः कथं सम्बद्धा इति च।मानवजातिफार्मा-संस्थायाः वरिष्ठाध्यक्षः आतीशमजुमदारः अवदत् यत् "अस्माकं स्मारकीयचुनौत्यस्य सम्मुखीभवति। व्यसन-प्रेरित-एनसीडी-रोगाणां प्रभावस्य निवारणे, हानि-निवृत्ति-प्रवर्धने च जागरूकतां वर्धयितुं महत्त्वपूर्णम् अस्ति। व्यसनस्य स्पष्टतया परिभाषा अत्यावश्यकी अस्ति। तम्बाकू, शर्करा, तथा च परे लवणस्य अपि व्यसन-प्रेरित-एनसीडी-रोगेषु योगदानदातृत्वेन महत्त्वपूर्णा भूमिका भवति" इति सः अवदत् ।

अतः स्वास्थ्य-जोखिम-लेबल्-लेखाः व्यसन-सम्बद्धानां कस्यापि एनसीडी-रोगस्य कृते महत्त्वपूर्णाः सन्ति - भवेत् तत् तम्बाकू वा खाद्यपदार्थाः वा।

सर गंगाराम अस्पताले पद्मश्रीपुरस्कारप्राप्तः & ऑन्कोलॉजी, हेल्थकेयर, कैंसर, तथा क्लिनिकल रिसर्च इत्यत्र वरिष्ठपरामर्शदाता डॉ. मोहसिन् वली इत्यनेन युवानां भविष्यस्य कल्याणं प्राथमिकताम् अददात् इति महत्त्वे बलं दत्तम्। सः अवदत् यत्, "अस्माकं युवानां भविष्यं कल्याणं च प्राथमिकताम् अददात्। अधुना व्यसन-प्रेरितानां असंक्रामकरोगाणां (NCDs) सामना कर्तुं अवसरः क्षणः अस्ति, विशेषतः कनिष्ठजनसांख्यिकीयजनानाम् मध्ये धूम्रपानस्य वर्धमानस्य प्रसारस्य।फलकचर्चा स्वीकृतवती यत् अतः घण्टायाः आवश्यकता तम्बाकूविपण्यस्य समग्रप्रभावस्य लक्षणं ज्ञातुं अधिकसूक्ष्मदृष्टिकोणः अस्ति--तम्बाकू-उपयोगात् वा प्रसारात् वा किमपि उत्तमं। तम्बाकू-उपयोगस्य लक्षणं ज्ञातुं 'हानि-भारस्य' अथवा 'जोखिम-श्रेणी'-इत्यस्य नूतनः दृष्टिकोणः, मूलतः तम्बाकू-उपयोगस्य सूचकाङ्कं निर्माति यत् विभिन्न-उत्पादानाम् मध्ये जोखिम-अन्तराणां गणनां करोति पारम्परिकाः सिगरेट्, बिडी च अस्य वर्णक्रमस्य अत्यन्तं खतरनाके अन्ते निवसन्ति, यदा तु औषधीयनिकोटिन-उत्पादाः (एनआरटी-सदृशाः) सुरक्षितपक्षे पतन्ति जोखिमसूचकाङ्कं ज्ञात्वा वार्तालापः स्थानान्तरं कर्तुं शक्नोति । तम्बाकूनियन्त्रणस्य सामना कर्तुं स्थाने वयं तम्बाकूनियन्त्रणस्य समाधानं कुर्मः स्मः ।

डॉ. रोहन सविओ सेकेइरा, सलाहकार हृदय-चयापचय चिकित्सकः तथा गैर-आक्रामक हृदयविज्ञान, मधुमेह एवं अंतःस्रावी विज्ञान विशेषज्ञ, तथा माननीय डॉ. महाराष्ट्रस्य राज्यपालस्य सल्लाहकारचिकित्सकः, चिकित्साव्यवसायिनां औषधकम्पनीनां च वास्तविकमूलकारणं सम्बोधयितुं शिक्षितुं आवश्यकतायाः उपरि बलं दत्तवान्। "रोगिणः आगत्य अस्मान् पृच्छन्ति यत् अहं कथं त्यजामि? वयं चिकित्साव्यवसायिनः अस्मिन् अग्रणीः स्मः, अतः अस्माभिः पूर्णतया अवगन्तुं आवश्यकं यत् 'हानिः' 'हानिनिवृत्तिः' च किम् इति।

डॉ सेक्वेरा इत्यनेन निकोटिनप्रतिस्थापनप्रविधिनाम् अपर्याप्ततां अपि आह्वयत् यत् 'दत्तांशैः ज्ञायते यत् एनआरटी-इत्यस्य प्रभावशीलतायाः दरः केवलं ७% एव अस्ति।' आव्हानं मुख्यतया निकोटिनवितरणव्यवस्थानां सम्बोधने अस्ति । राष्ट्रीयस्वास्थ्यनीतेः भागरूपेण शिक्षायाः प्राथमिकता महत्त्वपूर्णा अस्ति। अस्मिन् ग्रामीणचिकित्सकानाम् व्यसनस्य खतराणां विषये शिक्षणं, हानिं न्यूनीकर्तुं प्रभावी रणनीतयः च अन्तर्भवन्ति" इति सः अवदत्।लोकनीतिसंशोधनकेन्द्रस्य (सीपीसीआर) संस्थापक-अध्यक्षः डॉ. डी. धनुराजः निकोटीनवितरणप्रणालीविषये अधिकं विस्तरेण अवदत् यत्, "विगतदशके तम्बाकूप्रयोगात् हानिः न्यूनीकर्तुं महत्त्वपूर्णं जातम्, येन अस्मान् जागरूकताप्रयासेषु त्वरिततां कर्तुं हितधारकान् सम्मिलितुं प्रेरितम्। तम्बाकू-उत्पादानाम् उपरि कर-वृद्धेः अभावे अपि उपयोगस्य दराः निरन्तरं वर्धन्ते ।

तम्बाकू-उत्पादानाम् जोखिम-आधारित-प्रोफाइलिंगं आलिंगयति इति नवीनजनस्वास्थ्य-रणनीत्याः आह्वानं कृत्वा सम्मेलनस्य समापनम् अभवत् । एषा रणनीतिः निकोटिननिर्भरतायाः जटिलतां स्वीकृत्य भारतीयजनसङ्ख्यायाः कल्याणं प्राथमिकताम् अददात् । तम्बाकूजन्यरोगस्य मृत्युस्य च न्यूनीकरणाय परिवारजनसंख्याकेन्द्रितः दृष्टिकोणः अस्य आधारात् आरभ्यतव्यः यत्, यावत् तम्बाकू-विषये, बृहत्तरा समस्या प्रसव-व्यवस्था एव वैज्ञानिकप्रगतेः लाभं गृहीत्वा, स्वास्थ्यसेवाव्यावसायिकानां मध्ये मुक्तचर्चानां पोषणं कृत्वा, नवीननीतीनां कार्यान्वयनेन च भारतं तम्बाकूसम्बद्धानां एनसीडी-विरुद्धं युद्धे नूतनं मार्गं कल्पयितुं शक्नोति।