राँची, राज्ये रक्षकपरिवर्तनस्य अनुमानानाम् मध्यं बुधवासरे अत्र भारतखण्डस्य विधायकानां महत्त्वपूर्णसभा आरब्धा इति गठबन्धनस्य विधायकाः अवदन्।

अस्य सभायाः आह्वानं झारखण्डस्य पूर्वमुख्यमन्त्री हेमन्त सोरेनः कृतवान्, यः सत्ताधारी झारखण्ड मुक्तिमोर्चा (जामुमो) इत्यस्य कार्यकारी अध्यक्षः अपि अस्ति।

सोरेन् प्रायः पञ्चमासानां अनन्तरं जूनमासस्य २८ दिनाङ्के जेलतः मुक्तः अभवत्, यतः उच्चन्यायालयेन कथितेन भूघोटालेन सह सम्बद्धे धनशोधनप्रकरणे जमानतम् अनुमोदितम्।

"राज्ये रक्षकस्य परिवर्तनं सम्भवति... एषा सभा महत्त्वपूर्णा अस्ति। सत्ताधारीगठबन्धनस्य सर्वे विधायकाः प्रातः ११ वादने अत्र समागताः" इति दलस्य सूत्रेण उक्तम्।

समागमः प्रचलति, तस्य परिणामः अद्यापि न ज्ञायते ।

बुधवासरे १५०० चयनितशिक्षकाणां नियुक्तिपत्राणां वितरणं सहितं मुख्यमन्त्री चम्पाई सोरेन् इत्यस्य सर्वेषां महत्त्वपूर्णकार्यक्रमानाम् आकस्मिकं रद्दीकरणेन एतानि अनुमानं प्रेरितम्।

मंगलवासरे अपि हेमन्तसोरेनस्य गृहीतस्य अनन्तरं २ फरवरी दिनाङ्के झारखण्डस्य १२ तमे सीएमरूपेण शपथं गृहीतस्य चम्पाई सोरेनस्य सर्वे सार्वजनिककार्यक्रमाः रद्दाः अभवन्।

झारखण्डस्य विधानसभानिर्वाचनं दृष्ट्वा बुधवासरे भारतखण्डस्य विधायकानां सभायां भागं ग्रहीतुं अस्माकं दलेन आहूताः इति काङ्ग्रेसविधायकः नाम न प्रकाशयितुम् इच्छति

अस्मिन् वर्षे भवितुं शक्नुवन्तः निर्वाचनानां कृते गठबन्धनस्य रणनीतिं चॉकं कर्तुं आवश्यकं इति कारणेन एषा सभा महत्त्वपूर्णा इति विधायकः अवदत्।

अत्र काङ्ग्रेसस्य झारखण्डप्रभारी गुलाम अहमदमीरः तस्य प्रदेशाध्यक्षः राजेशठाकुरः च अत्र सभायां भागं गृह्णन्ति।

झामुमोमस्य प्रवक्ता मनोजपाण्डेयः अवदत् यत् राज्ये "राजनैतिकविकासाः" इति समागमस्य कार्यसूची अस्ति।

इतरथा भाजपा सांसदः निष्कान्तदुबेः X इत्यत्र पोस्ट् कृतवान् यत् "झारखण्डे चम्पाई सोरेनयुगं समाप्तम्। परिवारोन्मुखे दलस्य परिवारात् बहिः जनानां राजनैतिकभविष्यः नास्ति। काश मुख्यमन्त्री भगवान् बिरसा मुण्डा इत्यस्मात् प्रेरणाम् आकृष्य उत्तिष्ठति स्म।" भ्रष्ट हेमन्त सोरेन जी के विरुद्ध।"

सीएम इत्यस्य अतिरिक्तं हेमन्तसोरेनस्य भ्राता मन्त्री च बसन्तसोरेन्, पत्नी कल्पना सोरेन् च सभायां भागं गृह्णन्ति।

कल्पना अद्यैव गण्डे-नगरात् विधायकत्वेन निर्वाचिता, झामुमो-विधायकस्य सरफराज-अहमदस्य त्यागपत्रस्य अनन्तरं सीटस्य रिक्ततायाः अनन्तरं उपनिर्वाचने विजयं प्राप्तवती।

जेलतः मुक्तिं प्राप्य प्रथमे सार्वजनिकसभायां हेमन्तसोरेनः दावान् अकरोत् यत् भाजपा झारखण्डे विधानसभानिर्वाचनं अग्रे सारयितुं योजनां कुर्वती अस्ति।

सः “सामन्तशक्तयोः” विरुद्धं “विद्रोहः” अपि घोषितवान्, विपक्षस्य INDIA-समूहः देशस्य सर्वेभ्यः भाजपायाः बहिः निष्कासनं करिष्यति इति प्रतिपादितवान् ।