लतेहर (झारखण्ड) झारखण्डस्य लतेहारमण्डले शुक्रवासरे प्रतिबन्धितभाकपा माओवादीनां द्वौ अञ्चलसेनापतिौ, प्रत्येकं शिरसि १० लक्षरूप्यकाणां पुरस्कारं वहन्तः, आत्मसमर्पणं कृतवन्तौ।

अञ्चलसेनापतयः निराजसिंह खरवारः, संजय खरवारः इति अपि प्रसिद्धः, सलमानः, लोकेशः अथवा राजकुमारगंजुः इति नाम्ना अपि प्रसिद्धः, डीआईजी (पलामु) वाई एस रमेश, उपायुक्त गरिमा सिंह, एसपी अंजनी अञ्जन, तथा... सीआरपीएफ बटालियन 11 & 214 क्रमशः वेद प्रकाश त्रिपाठी एवं के डी जोशी द्वारा प्रतिनिधित्व।

समारोहे समर्पणं प्राप्तानां माओवादिनः प्रतीकात्मकरूपेण दशलक्षरूप्यकाणां चेकं प्रदत्तम्।

अवसरं सम्बोधयन् डीआइजी रमेशः अवदत् यत् एतयोः द्वयोः सर्वकारस्य आत्मसमर्पण-पुनर्वासनीत्या प्रभाविता अस्ति। अस्मिन् प्रयासे सीआरपीएफ, कोबरा, झारखण्डजगुआर, राज्यपुलिस इत्यादीनां महत्त्वपूर्णां भूमिकायाः ​​सः प्रशंसाम् अकरोत्।

"वामपक्षीयः अतिवादीसमूहः तेषां विरुद्धं निरन्तरप्रचाराणां कारणेन दुर्बलः अभवत्" इति सः अवदत्, अवशिष्टान् माओवादिनः आत्मसमर्पणं कर्तुं वा परिणामस्य सामना कर्तुं वा आग्रहं कृतवान्।

उपायुक्तः आत्मसमर्पणं कृतवन्तः माओवादिनः आर्थिकसहायतायाः आश्वासनं दत्तवान्। सा लतेहरपुलिसस्य कार्यप्रदर्शनस्य प्रशंसाम् अकरोत्, १३ नक्सलजनाः पूर्वमेव आत्मसमर्पणं कृतवन्तः इति अवलोकितवती । सा भ्रामकयुवकान् मुख्यधारासमाजं प्रति प्रत्यागत्य सर्वकारस्य आत्मसमर्पणनीतेः लाभं ग्रहीतुं आग्रहं कृतवती।

सपा उक्तवान् यत् लतेहारमण्डलं "नक्सल-मुक्त" इति स्थितिं समीपे अस्ति, यतः सम्पूर्णे मण्डले तेषां प्रभावः न्यूनतमः आसीत् ।

२००४ तमे वर्षे अस्मिन् संगठने सम्मिलितः अञ्चलसेनापतिः निरजसिंहः पूर्वमाओवादीदुर्गे बुडापहाड्-नगरे अपि च पलामुमण्डलस्य पङ्की, मानेका, हरहञ्ज्-प्रदेशेषु च बहुधा कार्यं कृतवान् सः २०१८ तमे वर्षे बदेसादपुलिसस्थानस्य अन्तर्गत कुजरुमवने झारखण्डजगुआरस्य कर्मचारिणां उपरि आक्रमणं सहितं प्रायः द्वौ दर्जनौ प्रकरणानाम् सामनां कृतवान् ।

सलमानः दशकद्वयाधिकं यावत् अतिवादीसमूहस्य सक्रियः सदस्यः आसीत्, तस्य विरुद्धं पञ्च प्रकरणाः पञ्जीकृताः आसन् ।

आत्मसमर्पणं कृतवन्तः माओवादिनः स्वलक्ष्यं न प्राप्य वने दीर्घकालं व्यतीतवन्तः इति खेदं प्रकटितवन्तः । ते स्वीकृतवन्तः यत् केवलं कतिपये अवशिष्टाः कार्यकर्तारः एव संस्थायाः पोषणं कुर्वन्ति, तेभ्यः मुख्यधारासमाजं प्रति प्रत्यागत्य सामान्यजीवनं यापयितुं सल्लाहं दत्तवन्तः ।