राजौरी/जम्मू, जम्मू-कश्मीरस्य राजौरीमण्डले एकया महिलायाः अष्टदिवसीयं नवजातं पुत्रीं प्रत्यक्षसूर्यप्रकाशेन प्रायः शुष्कतडागं त्यक्त्वा मारितवती इति कथ्यते, येन शिशुः तापेन, क्षुधायाः, तृष्णायाः च कारणेन मृतः इति सोमवासरे अधिकारिणः अवदन् .

सुन्दरबनीतहसीलस्य कदमाप्रत् ग्रामे प्रायः शुष्कतडागे शयितस्य शिशुशरीरस्य विषये रविवासरे पुलिसं प्रतिवेदनं प्राप्तवती, तत् बरामदार्थं तत्क्षणमेव दलं प्रेषितवती इति अधिकारिणः अवदन्।

अन्वेषणकाले पीडितायाः माता शरीफा बेगम इत्यनेन पितुः मोहम्मद इकबाल इत्यस्य उपरि अपराधस्य आरोपः कृतः इति ते अवदन्। परन्तु यदा एषा घटना अभवत् तदा सः काश्मीरं प्रति प्रस्थितवान् इति ज्ञातम् इति अधिकारिणः अपि अवदन्।

अनेन अन्वेषकाः मातुः विषये ध्यानं दत्तवन्तः, सा पश्चात् प्रश्नार्थं निरुद्धा इति ते अवदन्।

सा प्रश्नोत्तरे भग्नवती अपराधं च स्वीकृतवती इति एकः अधिकारी अवदत्।

अधिकारिणां मते शरीफायाः इकबाल् इत्यनेन सह टकरावः अभवत्, तस्य सह स्कोरनिराकरणार्थं सा प्रत्यक्षसूर्यप्रकाशे शुष्कतडागे एकान्ते त्यक्त्वा शिशुं मारितवती, अनन्तरं दोषं तस्य उपरि स्थापितवती

सुन्दरबानीपुलिसस्थाने शरीफाविरुद्धं हत्यायाः अन्यापराधानां च प्रकरणं पंजीकृतं, अग्रे अन्वेषणं च प्रचलति इति ते अवदन्।