श्रीनगर (जम्मू-कश्मीर) [भारत], अमरनाथयात्रायात्रिकाणां अन्यः समूहः गुरुवासरे पञ्चाचौकश्रीनगर आधारशिबिरात् उच्चतरसुरक्षापरिपाटानां अन्तर्गतं स्वयात्राम् आरब्धवान्।

तीर्थयात्रिकाः बाल्टाल-पहलगाम-मार्गेण गच्छन्ति ।

जम्मू-कश्मीरे सद्यःकाले आतङ्कवादीनां आक्रमणानां मध्ये ४५ दिवसान् यावत् चलति वार्षिकयात्रा सर्वकारस्य प्रमुखचिन्ता अस्ति।

वार्षिक तीर्थयात्रा (अमरनाथ यात्रा) श्री अमरनाथजी तीर्थ बोर्ड द्वारा संचालित है।

भगवान् शिवभक्ताः जुलै-अगस्तमासे कश्मीरहिमालये स्थितस्य पवित्रगुहातीर्थस्य कठिनवार्षिकयात्राम् कुर्वन्ति।

इत्थं च पंजाबस्य मुख्यमन्त्री भगवान् मानः पंजाबपुलिसं अमरनाथयात्रायै गच्छन्तीनां भक्तानां कृते सुचारुतया सुरक्षितं च मार्गं सुनिश्चितं कर्तुं निर्देशं दत्तवान्, पुलिसमहानिदेशकविशेषः (विशेष डीजीपी) विधिव्यवस्था अर्पितशुक्ला बुधवासरे पुलिस, सेना, नागरिकप्रशासनं, अन्ये च सुरक्षासंस्थाः अस्मिन् विषये सुरक्षाव्यवस्थानां वृत्तान्तं ग्रहीतुं।

पठानकोटनगरे आयोजितायां बैठक्यां प्रचलति अमरनाथयात्रायाः रणनीतिकतयारीकरणेषु केन्द्रितं यत्र पुलिसनियोजनं, सुरक्षापरिपाटाः, यातायातप्रबन्धनं, आपदाप्रबन्धनम् इत्यादयः विविधाः पक्षाः समाविष्टाः इति पञ्जाबस्य सूचनाजनसम्पर्कविभागेन उक्तम्।

विशेष डीजीपी अर्पित शुक्लः सभायाः अध्यक्षतां कुर्वन् अन्तर्राष्ट्रीयसीमां सुरक्षितं कर्तुं अमरनाथयात्रायै गच्छन्तीनां भक्तानां सुरक्षां च सुनिश्चित्य विचारं कृतवान्।

सः अवदत् यत् पञ्जाबपुलिसः ५५० पंजाबपुलिसकर्मचारिणां, एसओजी, स्नाइपरदलानां, बम्बनिष्कासनस्य, अन्येषां च कमाण्डो-एककानां तैनातीभिः सुरक्षास्तरं अधिकं वर्धितवान्, उच्चसचेतना च ध्वनितवती, अष्टसेकेण्ड्-रक्षारेखा च पंजाब पुलिस द्वारा स्थापित नाका।