अनन्तनाग (जम्मू-कश्मीर) [भारत], आतङ्कवादी गतिविधिविरुद्धं महत्त्वपूर्णं कदमम् अङ्गीकृत्य अनन्तनागपुलिसः गुरुवासरे लोहार सेन्जी गडोले निवासी घ नबी भाटस्य पुत्रस्य आतङ्कवादीसहयोगिनः रियाज अहमद भाटस्य द्विमहलात्मकं आवासीयभवनं संलग्नं कृतवान्, अधिकारिणः उक्तवान्‌।

पुलिसस्य अनुसारं कश्मीरस्य संभागीयआयुक्तस्य पुष्टिः कृत्वा अवैधक्रियाकलाप (निवारण) अधिनियमस्य १९६७ तमस्य वर्षस्य धारा २५ इत्यस्य अन्तर्गतं लगावस्य निष्पादनं कृतम्।

गृहं PS Kokernag इत्यत्र धारा 307 IPC, 3/4 विस्फोटकपदार्थकानूनस्य, धारा 16, 18, 20, 38, 39 च अन्तर्गतं पञ्जीकृतस्य FIR संख्या 109/2023 इत्यनेन सह सम्बद्धम् अस्ति।

एतेन कार्यवाही आतङ्कवादस्य निवारणाय अनन्तनागपुलिसस्य प्रतिबद्धतायाः पुनः पुष्टिं कृतवती अस्ति तथा च एतानि कुत्सितक्रियाकलापं सक्षमं कुर्वन्ति समर्थनसंरचनानि बाधितुं च। आतङ्कवादीसहकारिणां सम्पत्तिं लक्ष्यं कृत्वा अधिकारिणः आतङ्कवादीनां कार्याणां निधिकरणं, सुविधां च कर्तुं तेषां क्षमतां क्षीणं कर्तुं लक्ष्यं कुर्वन्ति ।

अधिकारिणः अवदन् यत् आतङ्कवादीनां संस्थानां तेषां सक्षमीकरणानां च आर्थिक-रसद-समर्थनस्य गलाघोषं कर्तुं सम्पत्ति-संलग्नता प्रचलतः प्रयत्नस्य भागः अस्ति।

एतत् अभियानं दृढं सन्देशं प्रेषयति यत् कानूनप्रवर्तनसंस्थाः मण्डलस्य शान्तिं स्थिरतां च क्षीणं कर्तुम् इच्छन्तः जनानां अनुसरणं कर्तुं न त्यक्ष्यन्ति इति ते अजोडन्।