नवीदिल्ली, आल इण्डिया सराफा एसोसिएशन् इत्यस्य अनुसारं जौहरीणां क्रयणं अन्तर्राष्ट्रीयबाजारेषु च दृढप्रवृत्तिः च इति कारणेन गुरुवासरे राष्ट्रियराजधानीयां सुवर्णस्य मूल्यं ५० रुप्यकाणि प्रति १० ग्रामं ७५,१०० रुप्यकाणि यावत् वर्धितम्।

बुधवासरे अस्य बहुमूल्यं धातुः प्रति १० ग्रामं ७५,०५० रुप्यकाणां मूल्ये निश्चयः अभवत् ।

रजतस्य मूल्यानि अपि १०० रुप्यकेण ९४,५०० रुप्यकाणि प्रतिकिलोग्रामं यावत् वर्धितानि। पूर्वसत्रे प्रतिकिलो ९४,४०० रुप्यकेषु बन्दः आसीत् ।

सराफा-विपण्येषु पीतधातुः प्रति १० ग्रामं ७५,१०० रूप्यकेषु व्यापारं कुर्वन् आसीत्, यत् पूर्वसमाप्तेः तुलने ५० रुप्यकाणि अधिकानि इति संघेन उक्तम्।

व्यापारिणः अवदन् यत् स्थानीयज्वेलरीणां ताजानां माङ्गल्याः, विदेशेषु विपण्येषु दृढप्रवृत्तेः च कारणेन सुवर्णस्य वृद्धिः अभवत्।

वैश्विकविपण्येषु स्पॉट् गोल्ड् प्रति औंसं २३८९.२० अमेरिकीडॉलर् इत्येव अधिकतया व्यापारं कुर्वन् आसीत्, यत् प्रति औंसं ९.५० अमेरिकीडॉलर् अधिकम् आसीत् ।

मोतीलाल ओसवाल फाइनेन्शियल सर्विसेज लिमिटेड (एमओएफएसएल) इत्यस्य कमोडिटी रिसर्च इत्यस्य वरिष्ठविश्लेषकः मानवमोदी इत्यनेन उक्तं यत्, निवेशकाः फेडरल् रिजर्वस्य ब्याजदरमार्गस्य विषये अधिकाधिकं अन्वेषणं प्राप्तुं दिवसस्य पश्चात् भवितव्यं अमेरिकीमहङ्गानि आँकडानां प्रतीक्षां कुर्वन्तः निवेशकाः तृतीयसत्रं यावत् क्रमशः दृढाः अभवन्।

अमेरिकी फेड् अध्यक्षः जेरोम पावेल् बुधवासरे उल्लेखं कृतवान् यत् अमेरिकी केन्द्रीयबैङ्कः व्याजदरनिर्णयान् "कदा यथा च" आवश्यकता भविष्यति। सः सदनस्य सदस्येभ्यः अवदत् यत् "अधिकं उत्तमदत्तांशः" दरकटनार्थं प्रकरणस्य निर्माणं करिष्यति।

बुधवासरे वाशिङ्गटननगरे विधायकान् सम्बोधयन् पावेल् इत्यनेन उक्तं यत् महङ्गानि अधः गच्छति इति तस्य विश्वासः अस्ति तथापि फेडस्य अधिकं कार्यं वर्तते इति बोधयति।

निवेशकाः जूनमासस्य उपभोक्तृमूल्यसूचकाङ्कस्य (CPI) आँकडानां गुरुवासरे पश्चात् विमोचनस्य प्रतीक्षां कुर्वन्ति, तथा च शुक्रवासरे उत्पादकमूल्यसूचकाङ्कस्य (PPI) प्रतिवेदनस्य, यत् फेडस्य अग्रे मौद्रिकनीतिमार्गे स्पष्टतां योजयितुं शक्नोति इति मोदी अजोडत्।

न्यूयॉर्कनगरे अपि रजतस्य मूल्यं ३१.३२ अमेरिकीडॉलर् प्रति औंसः अभवत् ।

"सुवर्णस्य सकारात्मकव्यापारः निरन्तरं वर्तते, यस्य समर्थनं अमेरिकीडॉलरस्य दुर्बलतायाः, महङ्गानि व्याजदराणां च विषये फेड-अध्यक्षस्य टिप्पणीनां अनन्तरं कोषस्य उपजस्य डुबकी च अस्ति।

"किन्तु अमेरिकी फेडस्य शिथिलीकरणप्रक्षेपवक्रस्य स्पष्टतायै सीपीआई-आँकडानां पुरतः सावधानतायाः मध्यं सत्रे अद्यावधि मूल्यानि एकस्मिन् श्रेण्यां अटन्ति" इति ब्लिङ्क्एक्स् एण्ड् जेएम फाइनेंशियल इत्येतयोः अनुसन्धानस्य (वस्तु-मुद्रा) उपाध्यक्षः प्रणव मेरः अवदत् .

बाजारविशेषज्ञानाम् अनुसारं गुरुवासरे अपि अस्य बहुमूल्यधातुस्य वृद्धिः निरन्तरं भवति यतः एतादृशाः आँकडा: प्रकाशं प्राप्नुवन्ति ये सूचयन्ति यत् वैश्विकरूपेण केन्द्रीयबैङ्काः अद्यापि सुवर्णस्य संग्रहणं कुर्वन्ति यद्यपि चीनस्य जनबैङ्केन जूनमासे मासद्वयं यावत् धातुक्रयणं स्थगितम्।