जोधपुर, अत्र सूरसागरक्षेत्रे एकस्मिन् स्थाने ईदगाहस्य द्वारस्य निर्माणस्य विषये साम्प्रदायिकहिंसायाः प्रकोपः अभवत् इति शनिवासरे पुलिसैः उक्तम्। अस्मिन् संघर्षे अनेकेषां जनानां मध्ये द्वौ पुलिस-अधिकारिणः घातिताः अभवन् ।

शुक्रवासरे रात्रौ हिंसायाः सन्दर्भे अद्यावधि एकपञ्चाशत् जनाः गृहीताः इति पुलिस आयुक्तः राजेन्द्रसिंहः अवदत् यत् षट् पुलिसस्थानानां अन्तर्गतक्षेत्रेषु सीआरपीसी धारा १४४ इत्यस्य अन्तर्गतं निषेधात्मकादेशाः प्रदत्ताः।

जोधपुरपश्चिमस्य डीसीपी राजेशकुमारयादवः अवदत् यत् सूरसागरस्य राजारामवृत्तस्य समीपे एकस्य ईदगाहस्य पृष्ठभागे गेटस्य निर्माणस्य विषये शुक्रवासरे रात्रौ एव संघर्षः आरब्धः। तनावः वर्धितः, केचन जनाः शिलापातं कृत्वा द्वौ पुलिस-अधिकारिणः घातितौ ।

स्थानीयवासिनः ईदगहस्य पृष्ठभागे द्वारस्य निर्माणस्य विरोधं कृतवन्तः यत् एतेन तस्मिन् क्षेत्रे जनानां आवागमनं वर्धते इति।

पुलिसस्य मते शुक्रवासरे सायं निर्माणं आरब्धम्। तदनन्तरं पश्चात् शिलाप्रहारः, अग्निप्रहारः, तोडफोडः च इति सङ्घर्षः हिंसकः अभवत् ।

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत्, "एकस्मिन् दुकाने, ट्रैक्टरे च अग्निः प्रज्वलितः, एकस्य जीपस्य विध्वंसः अभवत्।"

डीसीपी यादवः अवदत् यत् पुलिसैः लाठीप्रयोगेन जनान् स्वगृहं प्रति विकीर्णं कृत्वा ४-५ गोलानि अश्रुवायुगोलानि प्रहारितानि।

जनसमूहस्य उपरि आक्रमणं कुर्वन् पुलिसैः तेषां उपरि क्षिप्तशिलाप्रकोपस्य सामना कर्तव्यः आसीत्, येन क्षणं यावत् तेषां उन्नतिः अवरुद्धा ।

उभयसमुदायस्य वरिष्ठसदस्यानां साहाय्येन पुलिसैः संक्षिप्तशान्तिः अपि कृता परन्तु आकस्मिकशिलाप्रहारेन पुनः स्थितिः तनावपूर्णा अभवत्।

पुलिसस्य अनुसारं व्यापरियोन् का मोहल्ला, अम्बोन का बाग, सुभाषचौक इत्यादिषु क्षेत्रेषु गृहेभ्यः शिलापाताः कृताः।

जनसमूहं विकीर्णं कर्तुं प्रयतमाने पुलिसैः यस्मात् गृहात् शिलापातः कृतः तस्य परिचयस्य प्रयासाः प्रचलन्ति इति ते अवदन्।

स्थितिः नियन्त्रणे अस्ति, सम्पूर्णे क्षेत्रे पुलिस-नियोजनं कृतम् इति पुलिस-आयुक्तः अवदत् । उभयपक्षस्य शिकायतया आधारेण द्वौ एफआईआर-पत्रौ दाखिलौ।

वयं सीआरपीसी धारा १४४ आरोपितवन्तः, अधुना यावत् ५१ जनान् गृहीतवन्तः च इति सः अवदत्।

पुलिसेन उक्तं यत् उभयतः जनाः निग्रहे गृहीताः सन्ति, अद्यापि शङ्कितानां ग्रहणार्थं क्षेत्रे गृहेषु दलाः छापां कुर्वन्ति।

हिंसां कर्तुं, सर्वकारस्य कार्ये हस्तक्षेपं कर्तुं, सार्वजनिकसम्पत्त्याः क्षतिं कर्तुं, साम्प्रदायिकसौहार्दं बाधितुं, दङ्गान् च इत्यादीनि कानूनस्य अनेकप्रावधानानाम् अन्तर्गतं पुलिसपक्षेण अन्यत् प्राथमिकी दाखिलम् अस्ति इति ते अवदन्।