लॉस एन्जल्स, अभिनेता जोएल एजर्टन् कथयति यत् सः 2014 तमस्य वर्षस्य "गार्डियन्स् आफ् द गैलेक्सी" इत्यस्मिन् स्टार-लॉर्डस्य th भूमिकायाः ​​अडिशनं क्रैक कर्तुं न शक्तवान् यतः सः लोकप्रियस्य चलच्चित्रस्य मताधिकारस्य th स्वरं कदापि न अवगच्छति स्म।

अन्ततः क्रिस प्रैट् इत्यनेन मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्य अन्तर्गतं जेम्स् गन् इत्यनेन निर्देशितस्य सुपरहीरो एक्टिओ हास्यश्रृङ्खलायां पीटर क्विल्/ स्टार-लॉर्ड इत्यस्य भूमिकां कृतम् ।

एजर्टन्, यः "स्टार वार्स्" इत्यादिषु विज्ञान-कथा-शीर्षकेषु तस्य "ओबि-वा केनोबी"-श्रृङ्खलायां च अभिनयं कृतवान्, सः अवदत् यत् प्रैट् प्रशंसकानां प्रियं पात्रं अभिनयितुं उपयुक्तः विकल्पः अस्ति

"स्टार-लॉर्डः एकः उत्तमः, वस्तुतः, यतः अहं, क्रिसस्य विपरीतम्, तस्य स्वरं सम्यक् क्रमेण न अवगच्छामि यथा सः कृतवान् तथा च यथा ते वयस्काः कृतवन्तः तथा च वास्तवतः निश्चितः नासीत् यत् अहं कथं भागः भवितुम् अर्हति तस्य स्वरस्य" इति एड्जर्टनः इन्टरटेन्मेण्ट् वीकली इत्यस्मै अवदत् ।

"अहं च यथार्थतया चिन्तयामि यत् जगत् बहु उत्तमं स्थानम् अस्ति, अहं न स्टार-लॉर्डः यद्यपि मम अवसरः प्राप्तः अथवा अहं पर्याप्तं उत्तमं अडिशनं कृतवान्, यतः एतत् th मार्गः अस्ति यत् इदं भवितुं अभिप्रेतम्। कदापि वास्तविकः नासीत् conversation that it would hav definitely been me.

एजर्टन् इत्यस्य अतिरिक्तं जैक् हस्टन्, एडी रेडमेन्, ग्लेन् हावरटन, एडम् ब्रॉड् च स्टार-लॉर्ड् इत्यस्य भूमिकायाः ​​अडिशनं दत्तवन्तः ।

"गार्डियन्स् आफ् द गैलेक्सी" इत्यनेन द्वौ सिक्वेल् उत्पन्नौ: "गार्डियन्स् आफ् द गैलेक्सी खण्ड २" (२०१७) तथा "गार्डियन्स् आफ् द गैलेक्सी खण्ड ३" (२०२३) इति । चलच्चित्रेषु ज़ो साल्दाना, विन् डीजल, शीन् गुन्, डेव बाउटिस्ता, ब्रैडली कूपर, पो क्लेमेण्टिफ् च दृश्यन्ते ।