वाशिंगटन [अमेरिका], अमेरिकनः अभिनेता जॉन् हॉक्स् प्राइम विडियो इत्यस्य ग्राफिक उपन्यासश्रृङ्खलायाः 'क्रिमिनल' इत्यस्य कलाकारेषु पुनरावर्तनीयरूपेण सम्मिलितः इति डेड्लाइन् इति वृत्तान्तः।

सः पूर्वं घोषितस्य चार्ली हुन्नाम, एड्रिया अर्जोना, रिचर्ड जेन्किन्स्, कदीम हार्डिसन्, लोगन् ब्राउनिंग्, पैट् हीली, टेलर सेले इत्यादीनां कलाकारानां मध्ये सम्मिलितः भवति ।

'अपराधी' ब्रुबेकर-शॉन-फिलिप्स्-योः आइस्नर्-पुरस्कारविजेतानां ग्राफिक-उपन्यास-श्रृङ्खलानां आधारेण आपराधिककथानां परस्परं सम्बद्धः विश्वः अस्ति ।

हॉक्स् 'सेबास्टियन हाइड्' इति कठोरः वयस्कः यः षड्मासाः आघातपश्चात् अस्ति, वेष्टनेन सह चलति च इति रूपेण कास्ट् कृतः अस्ति । पूर्वं मकर-टङ्कस्य बृहत्तमः मकरः हाइड् इदानीं किञ्चित् करुणां प्रदर्शयति - सम्भवतः अतिशयेन । द्यूतसङ्घस्य स्वामिना हाइड् नाम आतङ्कस्य पर्यायः इति प्रकारः । एकं निमेषं सः कस्यचित् प्रसन्नः भवति, परं सः क्रूरः प्रवर्तकः भवति।

प्रथमचतुर्णां प्रकरणानाम् निर्देशनं रायन् फ्लेक्, अन्ना बोडेन् च कर्तुं पुष्टिः अस्ति । ब्रुबेकरः अपराधकथालेखकः जोर्डन् हार्पर इत्यनेन सह सह-प्रदर्शनं करिष्यति । ब्रुबेकरः हार्परः च सीन् फिलिप्स्, सारा कार्बिएनर्, फिलिप्स् बार्नेट् च इत्येतयोः पार्श्वे ईपी च । लेजेण्डरी टेलिविजनः कार्यकारीनिर्मातृरूपेण अपि कार्यं करिष्यति । अस्य श्रृङ्खलायाः निर्माणं अमेजन एमजीएम स्टूडियो इत्यनेन कृतम् अस्ति ।

सम्प्रति हॉक्स् इस्सा लोपेज् इत्यस्य ट्रू डिटेक्टिव् इत्यस्य चतुर्थे सीजने दृश्यते, यस्मिन् जोडी फोस्टर इत्यपि अभिनयति । अभिनयस्य अतिरिक्तं सः शो इत्यस्मिन् एकं मौलिकं गीतं लिखित्वा प्रदर्शनं कृतवान् ।

पूर्वनिर्माणेषु स्वतन्त्रं चलच्चित्रं द पीनट् बटर फाल्कन्, निकोलस् विण्डिंग् रेफ्न् इत्यस्य हत्यानाटकं टू ओल्ड् टु डाई यंग, ​​डेड्वुड् पुनर्मिलनचित्रं यस्मिन् सः "सोल् स्टार" इत्यस्य भूमिकां पुनः करोति, तथा च थ्री बिलबोर्ड्स् आउटसाइड एबिङ्ग्, मिसूरी च

द सेशन्स् इत्यस्मिन् वास्तविकजीवनस्य कविस्य 'मार्क ओ'ब्रायन' इत्यस्य चित्रणार्थं हॉक्स् इत्यनेन इन्डिपेण्डन्ट् स्पिरिट् पुरस्कारे सर्वोत्तमः अभिनेता प्राप्तः, तथा च गोल्डन् ग्लोब् तथा स्क्रीन एक्टर्स् गिल्ड् पुरस्काराय नामाङ्कितः विन्टर्स् बोन् इत्यस्मिन् 'अश्रुबिन्दु' इत्यस्य भूमिकायाः ​​कृते सः स्वतन्त्र आत्मा पुरस्कारं, सर्वोत्तमसहायकनटस्य अकादमीपुरस्कारं च नामाङ्कनं प्राप्तवान् ।

हॉक्स् टीवी-चलच्चित्रयोः कृते सङ्गीतस्य लेखनं, प्रदर्शनं च कृतवान् । True Detective: Night Country इत्यस्मिन् गीतस्य अतिरिक्तं सः निर्माता T-Bone Burnett इत्यनेन सह Peanut Butter Falcon इत्यस्य कृते गीतं लिखितवान्; तस्य गीतं Bred and Buttered इति Winter's Bone इति ध्वनिपटलस्य मध्ये दृश्यते तथा च सः Down with Mary for Too Late इति कृते रचितवान्, प्रदर्शनं च कृतवान् इति Deadline इति वृत्तान्तः ।