बारामुल्ला (जम्मू-कश्मीर) [भारत], कश्मीरस्य ऐतिहासिक-सांस्कृतिक-विरासतां दर्शयितुं, जम्मू-कश्मीरं सदैव भारतस्य गौरवं भवति इति सुनिश्चितं कृत्वा सैन्यशौर्यं दर्शयितुं, भारतीयसेनायाः कृते एकः मंत्रमुग्धः लेजर-प्रकाश-ध्वनि-प्रदर्शनस्य परिकल्पना कृता अस्ति चिनारकोर्, डैगर डिविजन, पीर पंजाल ब्रिगेड् च, बोनियर् इत्यत्र पुनीतबालनसमूहेन समर्थितम् ।

गतरात्रौ उत्तरकश्मीरस्य बारामुल्लामण्डलस्य बोनियर् इत्यत्र 'खंजरविरासतसङ्कुलस्य' भागरूपेण उपराज्यपालेन मनोजसिन्हा इत्यनेन सेनायाः वरिष्ठाधिकारिणां उपस्थितौ गतरात्रौ एतत् दृग्गतरूपेण आकर्षकं, सावधानीपूर्वकं शोधितं च शो उद्घाटितम्।

अयं प्रथमः लेजर-प्रकाश-ध्वनि-प्रदर्शनः आगन्तुकानां पर्यटकानां, स्थानीयजनानाञ्च कृते आनन्ददायकः अस्ति । शो प्रेक्षकान् कश्मीर-उपत्यकायाः ​​शताब्दशः दस्तावेजित-इतिहासस्य माध्यमेन, वर्तमानकालस्य प्रगतिशील-कश्मीर-पर्यन्तं, विषादपूर्ण-सवारीयां नेति

कश्मीरे शासनं कुर्वन्तः, युगपर्यन्तं सांस्कृतिकधार्मिकविकासेषु भूमिकां निर्वहन्तः च विभिन्नवंशानां विषये प्रेक्षकान् अवगतं कृतवन्तः ।

कश्मीरे उपद्रवं अशान्तिं च प्रेरयितुं भारतस्य पाश्चात्यप्रतिद्वन्द्वस्य नित्यं दुष्टपरिकल्पनाः सर्वदा पराजिताः भवेयुः इति सुनिश्चित्य भारतीयसेनायाः शौर्यं बलिदानं च शो अस्मिन् शो दर्शयति।

शो आशावादीरूपेण समाप्तः भवति, यत्र समृद्धं सांस्कृतिकविरासतां धारयन् शान्तिः, सामञ्जस्यपूर्णसहजीवनं, विकासः च पूर्णस्य भविष्यस्य आशाः सन्ति

कश्मीरे भारतीयसेनायाः शौर्यं, त्यागं, समाजकल्याणस्य च उपक्रमं प्रदर्शयन् अतीव सुविकसितः "खंजरसंग्रहालयः" आगन्तुकानां कृते कश्मीरस्य अपि च भारतस्य सुरक्षां स्वतन्त्रतां च सुनिश्चित्य भारतस्य सुरक्षाबलैः कृतानां प्रयत्नानाम् ग्रहणं कर्तुं साहाय्यं करोति .

बारामुल्ला-उरी राजमार्गस्य विस्तारः, उरीपर्यन्तं रेलमार्गस्य निर्माणं च बोनियार्-नगरं प्रति उत्तम-प्रवेशं सुलभं करिष्यति, येन एतत् एकं प्रार्थितं गन्तव्यं भविष्यति, नगरं च केन्द्र-क्षेत्रस्य पर्यटन-मानचित्रे दृढतया स्थापितं भविष्यति